SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 184 Jaina Literature and Philosophy [140. 10 विचार्य कार्य पप्रच्छ । आचार्यस्तु चतुईशविद्यास्थानरहस्यं बिसृश्य इति पौराणकनिर्णयो बक्तमारेभे । यत पुरा कश्चि(द) व्यवहारी पूर्वपत्नी परित्यज्य । नूतना गृहिणी साकूतसर्वस्वः । ततः पूर्वपल्यापतिवशकरणायतद्वेदिभ्यः कार्मणकर्मणि पृच्छद्यमाने कश्चिद् 'गोड'देशीयो रश्मिनियंत्रितं तव पति करोमीत्युक्त्वा का किंचिदचित्यवीर्यभेपजमुपानीय भोजनांते देयमिति भाषमाणः कियदिनांत समागते तस्मिम् । तथा कृते वृषभतामाप । सा च तत्प्रतिकारमनप्रबुध्यमाना। विश्वविश्वाक्रोशान् सहमाना। निजदुश्चरितं शोचयंती कदाचित् मध्यंदिने । दिनेश्वरकठोरतरकरनिदवकरप्रसरत्तप्यमाना(s)पि शाहबलभूमिषु तं पतिं वृषभरूपं चारयंती। कस्यापि तरोस्तले विश्रांतनिर्भर. विलपंती । आलापं नभसि शुभाव । अकस्मात् तदावत्रागतो विमानाऽधिरूढः पशुपतिर्भवान्या सह । ततः गांर्या दुःखकारणं पृष्टो यथावस्थितं निवेद्य च । तस्यैव तरो[:]स्छा(छा)यायां पुंस्त्वनिबंधनं औषधं । तन्निबंधादादिश्य तिरोदधे । सा तदनु तदीयां छायां रेषांकिता निर्माय तन्मध्यवर्तिऔषधांकुरान उच्छंद्य वृषभवदने क्षिपती । तेनाप्यऽज्ञातस्त्ररूपेण औषधांकुरेण । बदनन्यस्तेन स वृषभो मनुष्यतां प्राप । यथा तदज्ञातस्वरूपोऽपि भेषजांकुरः समीहितकार्यसिद्धिं चकार । तथा 'कलियुगे(5)पि मोहात् तदपि तिरोहितपात्रज्ञानं सद्भक्तिक । सर्वदर्शनाराधनेन । अविदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः॥ इति श्रीहेमचंद्राचार्यः सबैदर्शनसंमते निवेदिते सति श्रीसिद्धराजः सर्वधर्मानारराध ४। इति सर्वदर्शनसामान्यताप्रबंधः । छ । शुभं भवतु । कल्याणमस्तु सकलसंघस्य ॥ छ । श्रीः॥ N. B.- For additional information see No. 139. 20 कुमारपालप्रबन्ध Kumārapālaprabandha No. 141 1276. 1884-87. Size.- 1of in. by 4g in. Extent.-75 folios : 15 lines to a page; 55 letters to a line. Description.-- Country paper thin, rough and white ; Jaina Deva frågari characters; big, quite legible, uniform and very good hand-writing ; borders ruled in three lines in black ink; 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy