SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 10 5 Ends. fol. 82° 15 20 25 182 30 - Jaina Literature and Philosophy जगदत्यद्भुता प्रारिकारकत्वादिकैर्गुणैः । कुमारमापतेः कोऽपि तुलां प्राप न भूपतिः || ६ || etc. राज्ञः कुमारपालस्य स्वरसज्ञापुपूषया । संबंध योजनापूर्व प्रबंधं वच्मि किंचन ॥ ९ ॥ etc. आकर्ण्य प्रतिकाननं पशुगणा'श्वालुक्य' भूपव्ययं । क्रंदतः करुणं परस्परमदो वक्ष्यंति निःसंशयं । पोsसून्नः कुलवर्धनः स सुकृती राजर्षिरस्तं ययो । Jain Education International (यात दिगंतरं झटिति रे नो चेन्मृता व्याघतः || नामृन्न भविता चात्र हेमसूरिसमो गुरुः । श्रीमान कुमारपाल व जिनभक्तो महीपतिः ॥ ४५॥ः नृपस्य जीवाभयदानडिंडिमै महतले नृत्यति कीर्ति नर्तकी । समं मनोभिस्तिमिके कितित्तिरि स्व (स्त) मोरणको मृगादिदेहिनां ॥ १ ॥ सानुकंपा न महीभुजां स्था दित्येष क्लृप्तो वितथः प्रवादः । जिनेंद्र धर्म (में) प्रतिपद्य येन श्लाध्यः स केषां न कुमारपालः ? || २ || लोको मूढव (त) या प्रजल्पतु दिवं राजर्षिरध्यपिवान् । ब्रूमो विज्ञा (ज्ञ) तथा वयं पुनरिदेवास्ते चिरायुष्कवत् । स्वति संचारितनोऽधमनुभिः 'कैलास' वैहासिकः । प्रासादे (देश्व बहिर्यदेष सुकृती प्रत्यक्ष एवेक्ष्यते ॥ ५ ॥ प्रबंधो योजितः श्रीमत्कुमारनृपतेरयं । ः कैश्वित कैश्वित् प्राक्तननिर्मितैः । ६ ॥ श्री सोमसुंदरगुः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमंडनगणिना द्वयं कमनु ( १४९२) प्रमितवत्सरे रुचिरः ॥७॥ गिरिसुतारमणस्य विलोचनं (न) प्रमितसायकषविधु (१६५३) वत्सरे । [139. जयवान् गुणमूर्ख लिलेख सः ॥ सूपसि मासि सिते दशमीगुरौ ॥ १ ॥ छ ॥ Reference Published by the Jaina Atmananda Sabhā, Bhavnagar in Samvat 1971. For additional Mss. see Jinaratnakosa (Vol. I, p. 93 ) 35 1_It seems verses 3 & 4 are left ont in this Ms. If not, the numbering of the subsequent verses is faulty. For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy