SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 87.] The Svetambara Narratives IIS 10 मुणिनाहो वि महप्पा पडिबोहेऊण पाणिणो बहवे ॥ बिहरइ अप्पडिबद्धो | गामागरमंडिअं वसहं ।। ६३ ॥ कुंभासरी वि अ आउं । परिपालिऊण सुद्धपरिणामा ।। मरिऊण समुप्पन्ना । 'ईसारणे सुरविमाणमि ॥ ६४ ॥ भुत्तूण तत्थ सुक्खं सुरनरसुक्ख च अणुहे (ह)वेऊणं ।। जिणवरजलपूजाए सिज्झिस्सइ पचमे जम्ने ।। ६५॥ जलपूजाविषये कुंभश्रीकहानकमष्टमं । शुभं भवउ । लिखितं हर्षसिंघ गणिना ‘सारंगपुर'नगरे ।। Begins.- fol. 17 ॥६॥ गौतमान्यथाप्ररूपणे सावधाचार्यों दृष्टांतः । ___ अस्या कु(ऋषभादिचतुर्विंशतिकायाः प्राग अनंतकालेन याऽतीता चतुर्विंशतिका तस्यां मत्सदृशाः। सप्तहस्ततनुः धर्भश्रीर्नाम चरमतीर्थकरो बभूव || तत्तीर्थे सप्ताश्चर्याणि बभूव(वुः) असंयत पूजायां प्रवृत्तमाने के । etc. Ends.- fol. 18a भगवन् ! तेन तीर्थकरनामकर्मार्जितं । एकभवावशेषीकृत् आसीद भवोदधिः । तत् कथ(म)नंतसंसारः ?। गौतम! निजप्रमाददोषात् तस्मात् 15 गछाधिपतिना सर्वदा सर्वार्थष्वप्रमत्तेन भाव्यमिति ॥ इति श्रीमहानिशीथ पंचमाध्ययनाल्लिखितं हर्षसिंधगणिना ॥ छ । --fol. 280 बुधैर्विधीयतामेको धर्मः परमबांधवः ॥ ददिर मदिरावत्या येन वांछितसिद्धयः ॥१॥ 'क्षितिप्रतिष्ठित'नगरे जितशत्रुराजा राज्यं करोति । etc. पंरामंधं च ऋद्धं च कुष्टांग व्याधिपीडिता(सं)। आपत्स (च) गतं नाथं न त्यजेत् सा महासती ॥१॥ तस्या वृद्धत्वं ज्ञात्वा प्रतोलीधहि । गृहं कृत्वा द्वावपि स्थितौ । शैमणिचूडविद्याधररूपं प्रकटीकृतं । सप्तभूमिक आवासे स्थितं । प्रातः तत्स्वरूपं ज्ञात्वा 25 समागतः । तदा तेन धर्मप्रसादो दृष्टः । इति धर्मप्रभावे कथा ॥ अक्षुक्षु(ब्ध? ) १ रूपवंत २ प्रकृतिसौम्य ३ लोकप्रिअ(य) ४ अक्रर ५ पापभीरू ६ निमोद्य ७ दाक्षिण्यवंत ८ लज्जावत ९ दयावंत १० मध्यस्त ११ सौमदृष्टि १२ गुणानुरागी १३ धर्मकथाकथक १४ धार्मिकपरिवारमहित १५ दीर्घदर्शी १६ विशेषजाणु १६ (?) धर्मवृद्धजनसेवक १७ विनीत १८ २० कृतज्ञ १९ परहितकर २० धर्मकृत्यविषयलब्धलक्ष २१ एकवीस गुण श्रावक धर्मयोगि ॥ छ॥ Reference.-- See p. 113. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy