SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 75.1 The Śvetāmbara Narratives iot भव्यारविंदप्रतिबोधहेतु रखंढछत्रः प्रतिषिद्धदोषः। श्रयन्नपू.दुतुलामिह श्री भद्रेश्वरो नाम बभूव सूरिः॥२॥ तत्पदृपूर्वान(च)लचंडरोचि रजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या तपश्व वित्तं च तनोति यस्य ॥३ श्रीमानथाजायति(त) शान्तिमूरि(:) यतः समुद्रादिव शिष्य मेघाः। ज्ञानामृतं प्राप्य शुभोपदेश दृष्ट्या व्यथुः कस्य मनो न शस्पं? ॥ ४ ॥ ततो(5)थ भृवादयदेवमरि यदीयवाणी गुणरत्नहृया । मेधाभरेंदूल्लसिता विभाति वेलेव मध्यस्थाजनागमाख्यः ।। ५।। प्रसन्नचंद्रो(७)थ बभूव मूरि वक्तुं गुणान् यस्य न हि क्षमो(5)भूत् । सहस्रवक्त्रो(s)पि भुजंगराज स्ततो हियैवेष रसातले गात् ॥६॥ अथाजनि श्रीमुनिरत्नसूरिः स्वबुद्धिनिर्धत सुरेंद्रसूरिः। रत्न(?)ति शास्त्राण्यखिलानि यस्य स्थिरोन्नते मानसरोहणाद्रौ ॥ ७ ॥ श्रीचंद्रसूरिः सुगुरुस्ततो(5)भूत् प्रसन्नतालंकृतमस्तदोष । वित्तं च वाक्यं च वपुश्च यस्य ___कं न प्रमोदात् पुलकं करोति ? ॥ ८ सूरियशोदेव इति प्रसिद्ध स्ततोऽभवद् यत्पदपं (क)जस्य [कस्य रजोभिरालिंगितमौलयो(5)पि चित्रं पवित्राः प्रणता भवति ।। ९ तत्पाणिपद्मोल्लसितप्रतिष्ठः श्रीचंद्रसारप्रभुशिष्यलेशः । देवेंद्रसूरिः किमपीति सारो द्धारं चकारोपमितेः कथायाः ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy