________________
75.1
The Śvetāmbara Narratives
iot
भव्यारविंदप्रतिबोधहेतु
रखंढछत्रः प्रतिषिद्धदोषः। श्रयन्नपू.दुतुलामिह श्री
भद्रेश्वरो नाम बभूव सूरिः॥२॥ तत्पदृपूर्वान(च)लचंडरोचि
रजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या
तपश्व वित्तं च तनोति यस्य ॥३ श्रीमानथाजायति(त) शान्तिमूरि(:)
यतः समुद्रादिव शिष्य मेघाः। ज्ञानामृतं प्राप्य शुभोपदेश
दृष्ट्या व्यथुः कस्य मनो न शस्पं? ॥ ४ ॥ ततो(5)थ भृवादयदेवमरि
यदीयवाणी गुणरत्नहृया । मेधाभरेंदूल्लसिता विभाति
वेलेव मध्यस्थाजनागमाख्यः ।। ५।। प्रसन्नचंद्रो(७)थ बभूव मूरि
वक्तुं गुणान् यस्य न हि क्षमो(5)भूत् । सहस्रवक्त्रो(s)पि भुजंगराज
स्ततो हियैवेष रसातले गात् ॥६॥ अथाजनि श्रीमुनिरत्नसूरिः
स्वबुद्धिनिर्धत सुरेंद्रसूरिः। रत्न(?)ति शास्त्राण्यखिलानि यस्य
स्थिरोन्नते मानसरोहणाद्रौ ॥ ७ ॥ श्रीचंद्रसूरिः सुगुरुस्ततो(5)भूत्
प्रसन्नतालंकृतमस्तदोष । वित्तं च वाक्यं च वपुश्च यस्य ___कं न प्रमोदात् पुलकं करोति ? ॥ ८ सूरियशोदेव इति प्रसिद्ध
स्ततोऽभवद् यत्पदपं (क)जस्य [कस्य रजोभिरालिंगितमौलयो(5)पि
चित्रं पवित्राः प्रणता भवति ।। ९ तत्पाणिपद्मोल्लसितप्रतिष्ठः
श्रीचंद्रसारप्रभुशिष्यलेशः । देवेंद्रसूरिः किमपीति सारो
द्धारं चकारोपमितेः कथायाः ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org