SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ J0 50.] The Svelambaru Narratives |मणिस्पर्शपाषाणदक्षिणावर्तशंखवत् । कृष्णवि(चि)वकवल्लीव दुर्लभो नृभवः शुभः ॥ ४ ॥ स व(च) सम्यगुपलक्षितश्रीधर्माराधनादेव सफलः संपद्यते तदुपलक्षणं पुनः प्रायः सुगुरुपदेशादेव जायते तदुक्तं ॥ सुगुरुगिराए तह अंतरंगनयणस्म होइ उग्घाडो। जह चित्तगवल्लीए । कुक्कुडकुंभारडिंभाणं ।। ५।। अत्रार्थे श्रीआमसम्यगुपलक्षितजैनधर्म श्रीबप्पभट्टिगुरुसत्तमवृत्तव्याच्यः । 'पुण्यप्रदीप' इति नामधरः प्रबंधः । प्रस्तूयते सहृदयंगभगद्यपद्यः ॥ ६॥ अस्ति स्वस्तिपदं गुरुर्जनपदः श्री गूर्जर' स्वस्तिर स्कुर्वन्नेकतुरंगमं हयदलक्षुण्णाऽखिलक्ष्मातलः । एकैरावणवारणं करटिनामापूरितः पेटकै रेकश्रीदनिकेतनं गतमिति श्रीदालया(s)लंकृतः ॥ ७ ॥ etc. 15 Ends.- fol.19* स च दुरापे सर्वोत्तमश्रीसंघपतिपदसंपूर्णनिर्वहणाढमंदा मुदमादधे ॥ उक्तं च ॥ श्रीमानुर्वीपतिर्विष्णुः सार्वभौमो जिनेश्वरः ॥ श्रीसंघश्चक्रमाप्रौढास्तत्पतिर्भाग्यभाग भवेत् ।। ४४ ॥ ततः किय(द)दिनैराजगाम संजातप्रौढप्रवेशोत्सवः सूरिणा 'सहस्रपुर।छ।। 20 श्रीबप्पट्टिकारितामयात्राप्रबंधः ।। छ ।। श्रीसूरिश्च क्रमेण तथाविधावसरनिर्यामितनिजगुरुश्रीसिद्धसेनसूरिस्तत्रिदिवगमनानंतरश्रीगोविंदश्रीनन्नाचार्यद्वयसमातिसमग्रस्वगच्छभारः श्रीनृ. पादिपृष्टनेकविधविषमसमस्यापूरणप्राप्तसमस्यासत्रागारप्रघोषः । सार्वदिकस्वामोघधर्मोपदेशैरामराजेन चिराय पुण्यपरंपरामचीकरत् ॥ छ ॥ ॥ ग्रंथानं 25 ६८४ प्रत्यक्षरगणनया ॥ छ । Then in a different hand we have : 'तपा'गच्छे पंडित श्रीवरसिंघगणिशिष्यगणिशुभविजय ॥ श्रीजिनाय नमः ।। Reference.-Only this Ms. is mentioned in Jinaratanakosa (Vol.I, १० p.30). There the title of this work is given as 'आमयात्राप्रबन्ध' but that is not correct. आरामशोभाकथा Arāmaśobhākathā 239. A. 1882-83. Size.- 10 in. by 4. in. Extent.- 3 folios ; 22 lines to a page ; 75 letters to a line. No. 50 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy