________________
677:]
1.4 Malasatras
___
Subject.-- The text along with its explanation styled here as
bālāvabodha, too. Begins.-- (text ) fol. 1b
संजोगा विप्पमुक्कस्स etc., as in No. 644. ,, - ( balavabodha ) fol. I भिक्षोरहं विनयं प्रादुःकरिष्यामि । आनुपूर्व्या
मेव मे म(म) कथयतः शृणुत भिक्षु महात्मानइ विनयमा मार्ग प्रगट करिसुः
आनुपूर्वी अनुक्रमि मझनइ कहितां इंतां सांभलु etc. Ends.- ( text ) fol. 1924
इति(इ) (पा)उकरे बुधे(द्धे ) णायए परिनिचुडे(ए)
छत्तीसं उत्तरज्झाए । भवसिद्धि(द्धी )य संबु(बु)डे त्ति ८२ (२८२) बेमि ॥ - ( balan ) fol. 192" इति एतान् पद्वत्रिंशत् उत्तराध्यायान् । उत्तराध्यायनानि प्रादुस्क(क)त्य कांश्चित् अर्थतः कांश्चित् सूत्रतः प्रकाश्य बुधः केवली ज्ञातजो ज्ञातपुत्रः श्रीवर्द्धमानस्वामी परिनिर्वतः निर्वाणं प्राप्तः ॥ किंविशिष्टान उत्तराध्यायान् भविसिद्धिका भव्यजीवास्तेषां संमतान् इष्टान् ॥ ८२ ॥ इति पत्रिंशत । श्रीउत्तराध्ययनाक्षरार्थ(थ)लवलेशः ॥ छ ॥ इति श्रीउत्तराध्ययनबालाविबोध संपूर्णः ॥ छ ।
यादृशं पुस्तके etc.
This is followed by two verses, one in Gujaräti and one in Sanskrit as under :
रे प्राणी सुणि बप्पडा । जिम नारीनूं ध्यांन ।
तिम करि परमेश्वर तणूं। जिम लाभइ स्वर्गविमान ॥१॥ कल्याणमस्तुः ॥
गीतशास्त्रविनोदेन । कालो गछ( च्छ )ति धीमता(म्)।
विसन्नेनेह मूर्षाणां । नी(नि)द्राया कुलहेनि च ॥२॥ छ॥ श्रीः ॥ श्रु॥ छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org