________________
666.]
I. 4. Malasatras
Begins.- ( text ) fol. I" ए
संजोगा विष्पमुक्कस्स etc. ,, - (com. ) fol. 1 है नमो वीतरागाय ॥
अर्हत्सिद्धाचार्योपाध्यायमुनीन् प्रणम्य विवृणोमि
स्मृत्यर्थमुत्तराध्ययनानां गाथाक्षरार्थ( 2 ) कथं ॥१॥ संजो० संयोगान्मात्रादि बाह्याभ्यंतरभेदात् विविधैः प्रकारैर्ज्ञानभावनादिभिः । अविद्यमानं द्रव्यभावभेदभिन्नमऽगारमस्येत्यऽनगारस्तस्य । etc.
कूलवालकश्रमणवत् दृष्टांतो । यथा ॥ एकस्याचार्यस्य दुर्विनीतः शिष्यः etc. Ends.--- ( text ) fol. III इअ पाउकरे etc., up to बेमि as in No. 644.
This is followed by the lines as under :
जीवाजीवविभत्तिनाम अज्झयणं ३६ उत्तरज्झयणसुयक्वंधो सम्मत्तो नियुक्तिकारमाहात्म्य जे किर etc., up to पुवरिसी एव भासंति ॥ ७१ ॥ शुभं भवतु ॥ ३६ ॥ इति श्रीउत्तराध्यया(यना)नि लिखापितानि 'डीसावाल' ज्ञातीयसंगोइंदभार्यासुतसंजोगाकेन भार्याभ्रातृभोगादिकुटुंबयुगेन पंडितप्रकांडपं० मेरुराजगाणिशिष्यविबुधमंडलीस्पृहणीयशीलपं०ज्ञानशीलगणिवाचनार्थ संवत् १५२७ वर्षे ॥ ॥छ ॥ etc. संवत् १७०१० (?) वर्षे श्री कृष्णगढ नगरे प्रतिलाभिता प्रतिरियं भश्रीविजयदेवमूरिशिष्यपं०कपूरविजयगणीनां ॥ मुं० श्रीरायचंदकेन श्रीरूपसिंघजी
राज्ये -- ( com. ) fol. III गुरुप्रसादाद् गुरुचित्तप्रसन्नतारूपाद्धयेताः । अधीयेत पठेन्न तु प्रमादं कुर्यादिति भावः ॥ गुरुप्रसादादिति अध्ययनार्थिनाऽवश्यं गुरवस्तोष्यास्तदधीनत्वात्तस्येति ॥ ३ । ४ । ५ । शिवमस्तु नः ॥ छ । followed by the following lines in a very big hand:
लिषीतं पं०श्रीपं जयविजयगणिदि(दी)पविजे(ज)यगणीनि(नी) आ परत छे 'देवसु(सूरं गच्छे
-
6
| I. L. P.1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org