SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 6533 I. 4 Mulasutras इत्युत्तराध्ययनटीकायां षद्( ट्)त्रिंशमध्ययनं समाप्तं ॥ ३६॥ अस्ति विस्तारवानामुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां श्री कोटिक गणनुमः ॥१॥ तदुत्थ वैर'शाखायामभूदायतिशालिनी।। विशाला प्रतिशाखेव श्री चंद्र'कुलसंततिः ॥२ तस्याश्चोत्पद्यमानच्छदनिचयसदृत्का(क्ला)चकर्णान्वयोत्थ श्री थारापद्र'गच्छप्रसवभरल सद्धर्मकिंजल्कपानात् । श्रीशांत्याचार(र्य भंगप्रवरमधुसमामुत्तराध्यायत्तिं विद्वल्लोकस्य दत्तप्रमुदमुदामुद]गिरयां गभीरार्थसारां ॥३॥ तस्या(:) समुद्धता वे( चैषा सूत्रमावस्य वृत्तिका । एकपाठगता मंदबुद्धीनां हितकाम्यया ॥ ४ ॥ आत्मसंस्मरणार्थाय तथा मंदधिया मया॥ अतो( 5 )पराधमेनं मे क्षमंतु श्रुतशालिनः ॥ ५ आसी'च्चंद्र कुलोद्भूतो विख्यातो जगतीतले । अक्षमाराजितोऽप्युच्चैर्यः क्षमाराजितः सदा ॥ ६' धर्मो नु मूर्तिमानेव सौम्यमूर्तिः शशांकवत् । वर्जितश्चाशुभैर्भावे(वै) रागद्वेषमदादिभिः ॥ ७ ॥ मुनिनिर्मलगुणैर्नित्यप्रशांतैः श्रुता(त)शालिभिः प्रद्युम्नमानदेवादिसूरिभिः प्रविराजितः । ८ विश्रुतस्य महापीठे 'बृहद् गच्छस्य मंडनं । श्रीमान विहारुक : पृ(प्र)ष्टः(टः) मूरिस(रुद्रोद्योच(त)नाभिधः ॥ ९ तस्य शिष्योऽम्रदेवो( )भूदुपाध्यायः सतां मतः । यत्रैकांतगुणापूर्वे दोपैलेंभे पदं न तु ॥ १० ॥ देवेंद्रगणिश्चेवृत्तवान वृत्तिका तद्विनेयः । गुरुसौदर्यश्रीमन्मुनिचंद्राचार्यवचनेन ॥ (११) शोधयतु बृहदनुग्रहबुद्धिं मयि विधाय विज्ञजनः । तत्र च मिथ्यादुः(प)कृतमस्तु कृतमसंगतं यदिह ॥११ (१२ I This and the following one and a liali verses tre found in Sinvaliitit. 2. The substance of this and the verses 8-11 are given in English by Charpentier in his introduction (pp. 56-57) to Uttaradhyay:ithastitral Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy