SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ 111. 4 Malasutras 1107.] Begins.—(com.) fol. r ॐ नमो भगवते श्रीमहावीराय । श्री सिद्धार्थनरेंद्र विश्रुतकुल व्योमप्रवृत्तोदयः । सद्बोधांशुनिरस्तदुस्तर महामोहांधकारस्थितिः दृप्ताशेष कुवादिकौशिक कुलप्रीतिप्रणोदक्षमो जीयादस्खलित प्रताप तरणिः श्रीवर्द्धमानो जिनः etc. Ends. — ( text ) fol. 405 b इय परिसमापयमिदं etc. up to सेसाणुओगस्स as in No. 1103. - ( com. ) fol. 406 क्षमो भवतीति चत्वारिंशद्गाथार्थः ७९९ पूर्व चाध्यवसानेह गणितानीत्येषा शिष्यहिता [न] पर्यंतव्याख्यातगाथानां २८८ (१०) ३ उभयं व्याख्यात भाष्यगाथानां ३६८२ शेषाणि तु चतुर्दशाधिकसप्तशतानि अतिदेशेनैव गतानि न तु व्याख्यातानि अतो नेह गणितानीत्येषा शिष्यहिता नाम विशेषावश्यकवृत्तिः समाप्ताः ॥ छ ॥ etc. -(com.) fol. 407a व श्री जिन भद्रगणेः पूज्याः सैतानि भाष्यवचनानि । तर्कव्यतिकरदुर्गाण्यतिगंभीराणि ललितानि ॥ १ विवृतानि स्वयमेव हि का ग्राह्या (ss) चायैश्व बुधजनप्रवरैः संगच्छते व पुनरपि ममापि वृत्तेः प्रयासो ( ( ) त्र ॥ २ ऋजुभणितिमिच्छतामिह तथापि मत्तो ( ( ) पि मंदबुद्धीनां उपकार (:) केषांचित्समीक्ष्यते शिष्टलोकानां ॥ ३ ॥ तेनात्मपरोपकृतिं संभाव्य मया ( s) पि भाष्यवृत्तिरियं विहिता श्रुतेति भक्तिं च (शु) भविनोदं च चिंतयता ॥ ४ चे किमपि वितथं लिखितमनाभोगतः कुबोधाद्वा । तत्सर्वे मध्यस्थैर्मय्यनुकंपा परैः शोध्यं ॥ ५ कृत्वा च विवरणमिदं यत् पुण्यमुपार्जितं किंचित् ॥ तेनाभवक्षयादस्तु जिनमते प्रीत्यविच्छेदः ॥ ६ ॥ Jain Education International ग्रंथाग्रं प्रत्यक्षरगणनया सहस्र २८००० ॥ छ || This is followed by the lines in a different hand as under: श्रीमत् 'तप' गणगगनांगणगगनमणिप्रभैः स्वपुण्यार्थे । विजयानंदमुनींश्वित्कोशे (७) सौ प्रतिर्मुमुचे ॥ १ ॥ Reference. - Published. See No. 1103. 471 For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy