SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ 1096.] Ill. 4 Malasatras 457 Begins.- fol. xb नमः श्रीवर्धमानाय । श्रीमद्गच्छेशमेरुतुंगमरिगुरुभ्यो नमः॥ श्रीआवश्यकसूत्रनियुक्तिविषयः प्रायो दुर्गपदार्थः । कथामा नियुक्त्यदाहृतं च लिख्यते । इह श्रीदेववाचकेत्यपरनामा देवद्धिगणिर्ज्ञानपंचकरूपं नि(न)दिग्रंथं वक्तुकामो मंगलार्थ पूर्वमावलिका अभिधित्सुः सामान्य तोऽहंस्तुतिमाह । जयइ | स्तुतिर्द्विधा etc. Ends.- fol. 4223 अथ प्रमाणमाह । सवे सर्वेषामपि नयानां नैगमसंग्रहादीनां ज्ञानद्वयसंगृहीतानां बहुविधां वक्तव्यतां निशम्य तत्सर्वनयविशुद्धं सर्वनय संमतं ज्ञेयं । यत्साधुश्चरणगुणव्यवस्थितश्चारित्रक्रियाज्ञानस्थितः स्यात यत्पूर्व ज्ञाते गृहीतव्ये चार्थे यतितव्यमेव । पश्वाक्रियायत्नः कार्य एव ततश्चारित्रं यतः सर्वनया भावनिक्षेपमिच्छंति। भावश्च रत्नत्रया. राधनपरः साधुः । ७०। ___ इति प्रत्याख्याननियुक्तिः समाप्तः ॥ छ ते श्री अंचल'गच्छमंडनमणिश्रीमन्महेंद्रप्रभ___ श्रीमरीश्वरपट्टपंकजसमुल्लासोल्लसद्भानवः । तर्कव्याकरणादिशास्त्रघटनाब्रह्मायमाणाश्वि(श्चि)२ श्रीपूज्यप्रभुमेरुतुंगगुरवो जीयासुरानंददा ॥१॥ तत्शिष्य एष खलु सरिरचीकरत् श्री माणिक्यशेखर इति प्रथिताभिधानः । चंचद्विचारचयचेतनचारुमेनां . सहीपिका सुविहितव्रतिनां हिताय ॥ २ एषा श्रीआवश्यकनिर्युक्तेदी(दी)पिका चिरं जयतात् । मुनिनिचयवाच्यमाना तमोहरा दीपिका पिंडनियुक्तरोधनियुक्तिदीपिका। दशवकालिकस्याप्युत्तराध्ययनदीपिके ॥३॥ आचारदीपिका नवतत्त्वविचारणं तथा [य] एककर्तृकतया ग्रंथा अमी अस्याः सहोदराः ॥४।। इति 'विधिपक्ष्य मुख्याभिधानं श्रीमदंचलं गच्छाधिराजमुगुरुसुविहित. चक्रवर्तिश्रीमन्मेरुसुंगमूरींद्रक्रमकमलमरालशिष्यश्रीमाणिक्यशेखरमूरिविर चिता श्रीआवश्यकनियुक्तिदीपिका समाप्ता[:] ॥ शुभं भवतु etc. संवत् १६३३ वर्षे भाद्रवा वदि १३ दिने लषितं ॥ यादृशं पुस्तकं etc. 58 LI.L.P.1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy