SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ 411 1047.] III. 4 Malasutras Ends.- fol. 40 चंदाइच्चगहाणं etc., up to पयासेइ || as in No. 1044. This is followed by S and the lines as under : चउवीसत्थगयस्स उ वि(बि)तियज्झयस्स एस निजुत्ती। गाहग्गेण समत्ता पुंनाए पंचसट्टीए ॥७० चउवीसस्थयज्झयणं सम्मत्तं ।। छ ॥ N. B.- For additional details see No. 1044. चतुर्विंशतिस्तवनियुक्ति Caturvimšatistavaniryuktiदीपिका dipikā No. 1047 1347 (1). 1891-95. Extent.- fol. 75" to fol. 78'. Description.- This Ms. contains gatimes of Caturviṁsatistavaniryu __kti. Complete. For other details see No. 631. Subject.- Caturvimsatistavaniryukti explained in Sanskrit. Begins.- fol. 75° चउवीसगत्थय । चतुर्विंशतः च अन्यत् । स्तवस्य द्वयोः पदयोः नामनिष्पन्नो निक्षेपो भवति । द्वाभ्या(भ्यां) पदाभ्यांश्चतुर्विशतिस्तव इति नामनिष्पन्नं स्यादित्यर्थः । चतुर्विंशतेः षट्को पदप्रकारो निक्षेपो भवति । स्तवस्य चतुष्कश्चतुःप्रकारो निक्षेपः स्यात् । १ । etc. Ends.-- fol. 78° अस्मिन्ननानुपूर्वीपाठे चतुर्विंशतिस्तवेन । सम्यकृत्वशुद्धिरभिहिता । सा च सम्यक्त्वशुद्धिर्शणवतां साधूनां प्रतिपत्त्या लभ्यते । ततो गुणवत्साप्रतिपत्त्यर्थ वंदनकं क्रियते । अनेन संबंधेनायातं वंदनकं तृतीयाध्ययनं । तस्य नियुक्तिः क्रियते । इति चतुर्विंशतिस्तवस्य दीपिकाः । समाप्ताः ॥ छः ॥ श्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy