SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 1044.] 11. 4 Malasätras 409 T सामायिकनियुक्त्यवचूरि Sāmāyikaniryuktyavacūri No. 1043 __1347 (k). 1891-95. Extent.-- fol. 70 to fol. 75". Description.-- This Ms. contains tales of Sämäyikaniryukti; com ____plete. For other details see No. 631. Subject. - Sāmāyikaniryukti explained in Sanskrit. Begins.- fol. 70 नंदिमणुओगदारं० । नंदि अनुयोगद्वारं । विधिवदुपोद्घातिकं च ज्ञात्वा । पंचमंगलं च कृत्वा । सूत्रस्य आरंभो भवति ॥ १ ॥ अथवा कय पंच । कृतपंचनमस्कारः सामायिकं करोति । etc. Ends.- fol. 75 नायमि० । गृहीतव्ये अर्थे ज्ञाते एव । अगृहीतव्ये अर्थ ज्ञाते एवं । यतितव्यं भवति | इति यः उपदेशः। नाम इति कोमलामंत्रणे । स ज्ञाननयो भवति । गृहीतव्ये अर्थे ज्ञाते सति । अगृहीतव्ये अर्थे ज्ञाते सति । यतितव्यमेव । इति यः उपदेशः नाम इति कोमलामंत्रणे । स चारित्रनयो भवति । १०० सम्वेसिं० । सर्वेषामपि नयानां । बहुविधवक्तव्यतां निशम्य । तत्सर्वनयावशुद्धं भवति । तत्किं । यच्चरणगुणस्थितः साधुः । तत्सर्व नविशुद्धं ॥ १०१ । इति सामायिकनियुक्तरवचूरिः॥ चतुर्विंशतिस्तवनियुक्ति Caturvirśatistavanir yukti ( चउवीसत्थयनिज्जुत्ति) ( Cauvisatthayanijjutti) 273(R). No. 1044 A1882-83. Extent.- fol. 264 to fol. 27°. Description.- Complete. For other details see No. IOIT. Subject.- These 6r verses in Prakrit form a part of the Avasyaka sūtraniryukti. Begins.- fol. 264 चउवीसगत्थयस्स उ निक्खेवो होई नामनिप्फन । चउवसिगस्स छक्को थयस्स (उ) चउक्कओ होइ ॥१॥' etc. 1 This is 1068th gathā rccording to the edition containing Malayagiri Suri's coiny.entary. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy