SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 394 Jaina Literature and Philosophy [1020. द्वितीयावरवरिका. Dvitīyāvaravarikā दीपिका dipikā No. 1020 1347 (d). 1891-95. Extent.-- fol. 22s to fol. 324. Description.- Complete. For other details see No. 631. Author.-- Not mentioned. Subject.- A Sanskrit explanation of Dvitiyavaravarika. Begins.- fol. 22* वीरं अरिट्टनेमिः ॥ वीरं श्रीवर्द्धमानं १ अरिष्टनेमि २ पार्श्व ३ माल्लिं ४ चान्यद्वासुपूज्यं ५। एतान् जिनान् । मुक्त्वा । अविशेषा जिनाः राजानः आसन् ॥ १ । रायकुले सुषिजाया एते पंचापि जिनवराः । राजकुलेष्वपि जाताः । परं कुमारवासे( 5)पि प्रव्रजिताः । किंविशिष्टेषु राज कुलेषु । विशुद्धवंशेषु । etc. , - fol 3t' इति भगवतोक्ते । त्वया मारणांतिकोपसर्गो रक्षणीयः । इत्युक्तिपूर्व सिद्धार्थ व्यंतरं । भगवत्पाचे मुक्त्वा । शको जगाम प्रातः कोल्लागसंनि वेशे । षष्ठपारणके । बहलविप्रेण | पायसं क्षीरानं दतं । तत्र देवैर्वसुधारा कृता सुवर्णधारा | पंच दिव्यानि जातानि । ६० । इति श्रीबृहदरवरिकायाः दीपिका संपूर्णः । श्रीरस्तु । अस्या वरवरिकायां क्षेपकगाथा १४ वृत्त्यादिष्वपि न व्याख्याता। सा च । आउह परसा । व्याख्या । भरतश्चक्री प्राच्या मागधं १ etc. Ends.- fol. 32 त्रिशलाकक्षिः २७ शेषा अस्पष्टतयोक्ता भवाः अंतर्गण्या न । संसारशब्देन एकेंद्रियः विकलेंद्रियत्वाप्तिरेव ज्ञेयाः । न च वाच्यं । देवानंदा. वक्षिास्थितिः कथं भवन्वेन गण्यते । समवायांगे उक्तत्वात् । ७४ । इति वृद्धवरवरिकायाः सारोद्धारो लिखितोऽस्ति ॥ छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy