SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 351 988.1 III. 4 Mulasalras धम्मरयणस्स जुग्गो अक्खुदो १ रूबवं २ पगइसोमो ३ लोगप्पिओ ४ अकूरो ५ भीरू ६ असढो ७ सदक्खिन्नू ८ लज्जालुओ ९ दयालू १० मज्झत्थो ११ सोमदिदि १२ गुणरागी १३ सक्कह सपखजुत्तो १४ सुदीहदंसी १५ विसेसन्न १६ वुट्टाणुओ १७ विणीओ १८ कयन्नुओ १९ परहियत्थकारी २०य । तहचेव लद्धलक्खो २१ इगवीसगुणो हवइ सड्डो ।' धर्मू जुरन्नु समस्त समीहित दान तउ चिंतामणि | धर्मरन्नु तेह रहई योग्यु अधिकारी हवइ सड्रो । इसउ छेहिलउ पदुईहा जोडियइ । सहदु श्रावकु हुयई etc. Ends. -( text ) fol. 133 एवमालोइय निदिअ etc., as in No. 976. --(com.) fol. 133 इसी परि आलोईय सकलातिचार गुरु आगइ प्रकाशी करी निंदी करी गरही करी दुग्गंछी करी भावसुद्धिपूर्व । तिविहेण पडिक्कतो इति । त्रिविध मनि वचनि कायि करी पाप हूंतउ प्रतिक्रांतु निवर्तित हूंतउ बंदामि जिणे चउव्वीसं । चउवीस जिण ।। ऋषभादिक वर्द्धमानावसानवर्तमानचउवीसीसंस्थान वादउं नमस्करउं ।। ५० इति श्रीश्रावकप्रतिक्रमणसूत्रविवरणं समाप्तं ॥ छ । श्रीः ॥ छ ॥ ५० ॥ जयति 'चंद्र'कुलं सुभ संकुलं कुवलयोज्वलन्नैक कलाकुलं । गुरुचकोरवरव्रजमंजुलं । विमलकोमलगोकमलाकुलं ॥१ यः स्तंभनाधीश्वरपार्श्वनाथ प्रसादमासाद्य नवांगवृत्तिं । लब्धा बबंधेह किमत्र चित्र । सोऽत्राजनिष्टाऽभयदेवमूरिः ॥२ तदीयपादद्वयपद्मसेवा ___ मधुव्रतः श्रीजिनकल्लभोऽभूत् । यदंगरंगे व्रतनर्तनेन किं नृत्यताकीर्तिधनं न लेभे ॥३ तत्पशैले(5)जनि योगराजः सुरानतः श्रीजिनदत्तमरिः । तदंतिषच्चैक उदैकलावान् विना कलंक जिनचंद्रसूरिः ॥ ४ शिष्योऽस्य जज्ञे जिनपत्यभिख्यः प्रवादिनागेंद्रजये मृगेंद्रः। जिनेश्वराख्यो(5)स्य बभूव शिष्यः ___ प्रभावनोद्भावनसिद्धिरामः ॥ ५ See Viyaralava (pp. 86-87) of Pradyumna Suri. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy