SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 266 Jaina Literature and Philosophy [889. Begins- ( text) fol. I0 भरएसर बाहुबली etc. as No. 888. , - (com. ) fol. 11 ई० ॥ नम(ः) सर्वज्ञाय ॥ श्रीशारदायै नमः ॥ युगादौ व्यवहारा( ध्वा) सवों येन प्रकाशितः । स श्रीवृषभयोगींद्रो दद्याद्वो( 5 )व्ययसंपदं । १। त्यक्त्वा चक्रिश्रियं सद्यो ललौ यः संयमाश्रयं । स श्रीशांतिजिनो भूयाज्जनानां शिवशर्मणे ॥२॥ Ends.- (text) fol. इच्चाइ etc. ., - (com.) fol. 249% 'अदुःखदर्शिनीया ख्यं तपो यः कुरुते तस्य दुःखं नायाति तपस्वरूपं प्रोक्तव्यमत्र उद्यापने पालकं रूप्यमयं कंचनपुत्रिकापुरः स्थले शर्कराठ्यस्थूलमोदकराशिभत् तत एतच्छ्रुत्वा तया तपः कृतं उद्यापनमपि कृतं तया द्विजपन्या तस्य तपसा(सः) प्रभावान्मृत्वा(s)सौ श्रीमती जाता क्रमान्मुक्तिमपि भवांतरे गमिष्यति ततस्तस्याः श्रीमत्या एतत्कृत्वा जातिस्म(स्मृ)तिरभूत्पश्चाद्भवं दृष्टा विशेषतस्तया तपश्चक्रे उद्यापनमपि कृतं । इति तपः तस्मिन्नेव भवे संयमं प्राप्य कर्मक्षयान्मुक्तिं गता इति अदुःखदर्शिनीत्यपराख्याश्रीमतीकथा तपसि समाप्ता ॥छ। श्री'चंद्र'गच्छांबरभूषको(5)भूत् 'तपागणो भानुरिवेद्धदीप्ति(:) प्रबोधयन् भव्यजनांब(बु)जी(? जा)ली स्वगोविलासैरिव साधुवर्गः १ तत्राभू( भ )त्वा(व)न्वरगुणगणमणिरोहणमहीधरप्रतिमा परमगुरुसोमसुंदरशुरु(र)वः संयमरमापतयः ॥ २॥ तच्छिष्या मुनिसुंदरगुरवो जयचंद्रसूरयो(s)भूवन् । पारं(र)गतागमजलनिधिपारंगता रुचिरगुणनिलयाः३। तच्छिष्या विजयंते दधतः श्री मूरि मंत्रमहिमभरं श्रीयुक्तरत्नशेखरा(र)गुरव उदयनंदिसूरिवराः ४। लक्ष्मीसागरसूरीशाः सोमदेवाह्वसूरयः विजयंते लसद्विद्यावार्धिमंथन मंदराः' ५। श्रीमन्मुनीशमुनिसुंदरसूरिराज शिष्यो मनीषिशुभशील इति प्रमुख्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy