SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 228 Jaina Literature and Philosophy 1844 Age.---Old. Begins.-leaf 60" तद्भक्त इत्युच्यते । न च दुष्टेतरावगमे विचारमंतरेण विचारश्च युक्तिगर्भ इत्यालोचनीयामततूक्तपपतितोदाहरणमप्युदाहरणमात्र ॥ न्यायाऽनु पपत्तेः तदुद्भूतादेरपि तथा दर्शनाभावात् etc. Ends.--- leaf 143° महाकल्याणविरोधि न चिन्तनीयं । चिंतामणिरत्ने(s)पि सम्यग ज्ञातगुण एव श्रद्धाद्यतिशयभावतो()विधिविरहेण महाकल्याणसिद्धरित्यलं प्रसंगेन ॥छ॥ आचार्यहरिभद्रेण दृब्ध्वा सन्यायसंगता । चैत्यवंदनसूत्रस्य वृत्तिललितविस्तरा ॥छ । य एनां भावयत्युच्चैर्धर्मस्थेनांतरात्मना। सद(? न्दतां (सु)बीजं वा नियमादधिगच्छति ॥ पराभिप्रायमज्ञात्वा तत्कृतस्य न वस्तुनः । गुणदोषौ सदा वाच्यौ । प्रश्न एघ तु युज्यते ॥ प्रष्टव्यो(s)न्यः परीक्षार्थमात्मनो वा परस्य च । ज्ञानस्य चाभिवृद्धयर्थ त्यागार्थ संशयस्य वा ॥ कृत्वा यजितं पुण्यं मयैनां शुभभावतः तेनास्व(स्तु) सर्वसत्त्वानां मात्सर्यविरहः परः ॥छ । ललितविस्तरा नाम चैत्यवंदनवृत्तिः समाप्ताः ॥ छ ॥ कृतिधर्मतो जाकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति ॥ छ ॥ ग्रंथाग्रमनुष्टुप्छंदसा श्लोकशतानि द्वादश सप्तत्या समन्वितानि ॥ मंगलं महाश्रीः ॥ शुभं भवतु ॥ N. B.-- For further particulars see No. 841. ललितविस्तरापलिका Lalitavistarāpañjikā 1241. No. 845 1887-91. Size.-- 101 in. by 43 in. Extent.-- 37 folios; 16 lines to a page ; 67 letters to a line. Description.---- Country paper thin and grey ; Jaina Devanagari cha racters with पृष्ठमात्राs; small, legible and good hand-writ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy