________________
167
Description.--- Country paper thick, tough and white; Jaina Devanāgari characters; small, fairly legible and tolerably good hand-writing; borders not ruled; foll. numbered in the right-hand margin; fol. 19th repeated; red chalk used; fol. 26b blank ; condition very good; complete; this Ms. contains the s of the text; this Ms. contains in addi
744.1
tion the following works :
(1) उपसर्गहरस्तोत्रवृत्ति
( 2 )
शान्तिकरस्तवार्थाणु
भयहरस्तोत्रविवृति
( 3 )
( 4 )
(5)
( 6 )
III. 4 Malasutras
लघुशान्तिस्तवव्याख्या
सप्ततिशतस्तोत्रव्याख्या
अजितशान्तिस्तवविवरण
भक्तामरस्तोत्रटीका बृहच्छान्तिस्तवविवरण
Begins.-- fol. r ॥ अहे ॥
foll. Ia to 2b
2b
Jain Education International
"3
23
"
""
33
39
(7)
( 8 ) Age. - Samvat 1873.
Author.-- Harşakirti Suri.
Subject.-- Commentary on Namaskaramantra which is looked upon as the first smarana out of seven.
"
22
5a
Sa
8
10a
12a
16b
,, 23a
23a 26a
8
"Toa >> 12a
, 166
"
For Private & Personal Use Only
प्रणिपत्य जिनं वक्ष्ये सप्तस्मरणेषु विवरणं किंचित् यस्मान्मंदमतीनामपि भवति सुखेन तद्बोधः १
यतः पर्वदिनेषु सकलश्रेयो (S) क्षुद्रोपद्रवादिदोषनिवारणार्थं च कारणादौ सुखं शांत्यर्थं च सप्त मिलिता (नि) एव स्मर्यते गुण्यंते इति सप्त स्मरणानि उच्यते तथादौ चतुर्दश पूर्वाणामादिभूतं अनायनंतं च पंचपरमेष्ठिनमस्कारं (र)रूपं प्रथमस्मरणं आदी व्याख्यायते नमो अरिहंताणं इत्यादि etc.
Ends. fol. 14 इदं च स्मरणमनादिभूतं यतो जिनाः चतुर्विंश ( त ) योऽनंता: संजाताः अनंताश्व भविष्यति तदा सदैवाऽयमेवातोऽनायनंतमित्यर्थः अत्र पदानि नव संपदोऽष्टौ अक्षराणि अष्टषष्टिः लध्यक्षराणि एकषष्टिः गुर्वक्षराणि सप्त ज्ञेयानि इति प्रथमस्मरणस्य टीका १
Reference. Edited by me and published in Anekärtharatnamañjūṣā (pp. 2-6) which forms No. 81 of Sheth D. L. J. P. F. Series, published in A. D. 1933.
www.jainelibrary.org