SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 732.1 Reference. III. 4 Malasntras All the sutras given here seem to be published in one or the other editions of Pañcapratikramaṇasūtras mentioned in No. 730. षडावश्यक सूत्र स्वातस्याप्रतिमस्य 'मेरु' शिखरे शच्या (च्या) विभो (:) शैशवे । रूपालोकनविस्मयाहृतरसभ्रांत्या भ्रमच्चक्षुषा । उन्मृष्टं नयनप्रभाधवलितं क्षीरोदकाशंकया । वक्त्रं यस्य पुनः पुनः स जयति श्रीवर्द्धमानो जिनः ॥ १ ॥ हंसाशा (सा) हतपद्मरेणुकपिशक्षीरार्णवांभोभृतैः । कुंभैरप्सरसां पयोधरभरप्रस्पर्द्धिभिः कांचनैः । येषां 'मंदर' रत्नशैलशिखरे जन्माभिषेकः कृतः । सर्वैः सर्वसुरासुरेश्वरगणैस्तेषां तं (न) तोऽहं क्रमान् ॥ २ ॥ अर्हकप्रसूतं गणधररचितं द्वादशांगं विशालं । चित्रं बह्वर्थयुक्तं मुनिगणवृषभैर्द्धारितं बुद्धिमद्भिः । मोक्षाग्रद्वार भूतं व्रतचरणफलं ज्ञेयभावप्रदीपं । भक्त्या नित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारं ॥ ३ ॥ निष्पंकव्योमनि (नील (द्युति) मलसदृशं बालचंद्राभदंष्ट्रं । मत्तं घंटारवेण प्रसृतमदजलं पूरतं समंतात् । आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी । क्षं (क्षः) सर्वानुभूति (ति) दि (दि) शतु मम सदा सर्वकार्येषु सिद्धिं ॥ ४ ॥ इति श्रीषडावश्यकं संपूर्ण । संवत् १९४६ सुंदरलालका । Jain Education International 145 No. 732 Size.— 8 in. by 42 in. Extent.- 27 folios; 7 lines to a page ; 20 letters to a line. Sa dāvaśyakasūtra 871. 1892-95. Description. - Country paper somewhat thick, rough and white; Jaina Devanagari characters; quite bold, very big, perfectly For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy