SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 116 Jaina Literature and Philosophy 1716. Ends.-- ( com. ) fol. 62° विविधमनेकै प्रकारैरपुनर्ग्रहणपरमस्वास्थ्या(स्थ्या)प(पा) दा(दोनलक्षणैर्विमुच्यते इति ब्रवीमीति पूर्ववत् समाप्ता दशवैकालिकटीका इति छ महत्तराया जा(या)किन्या धर्मपुत्रेण चिंतिता आचार्यहरिभद्रेण टीकेय शिष्यबोधिनी १ दशवैकालिक(क)टीको विधाय यत्पुण्यमार्जितं तेन मात्सर्यदु(:)खांवरहाट् गुणानुरागी भवतु लोकः २ दशवैकालिकानुयोगात्सूत्रव्याख्यां पृथक कृता हरिभद्राचार्यकृतान्मोहाद्भक्त्या(5)थवा मया ३ श्रीमद्बोधकशिष्येण श्रीमत्सुमतिसूरिणा विद्वद्भिस्तत्र नो द्वेषो मयि कार्यों मनागपि ४ यस्माद्व्याख्यो क्रमः प्रोक्तः सूरिणा भद्रबाहना आवश्यकस्य नियुक्तौ व्याख्याक्रमविपश्चिता ५ मुत्रार्थः प्रथमो ज्ञेयो नियुक्त्या मिश्रितस्ततः सर्वैर्व्याख्याक्रमयुक्तो भाणितव्यस्तृतीयकः ६ प्रमोदकार्यविक्षेप(?)चेतसां तदायं मया क्रियाया अवबोधार्थ साधूनां तु पृथंकृतः ७ लब्ध्वा मानुष्यकं जन्म ज्ञात्वा सर्वावदां मतं प्रमोदमोहसंमूढा बैफल्य येन यांति हि ८ जन्ममृत्युजराव्याधिरोगशोकायुपद्रुते संसारसागरे रौद्रे ते भ्रमति विडंबिताः ९ . येन पुनर्ज्ञानसम्यक्त्वचारित्रविहितादराः भवांबुधिं समुल्लंघ्य ते यांति पदमव्ययं १० इति प्रशस्तिः ग्रंथाग्रं २६५० श्रीरस्तु संवत् १७४५ वर्षे भाद्रपददि ५ भौमदिने मि(इ)दं पुस्तकं लिखितं शुभं. Reference.- For another Ms. see G. O. Series vol. XXI, p. 18. For information as regards Sumati Süri's commentary see ibid., p. 22. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy