________________
701.]
Age.- Sarvat for.
Author - Not mentioned.
Subject.
Ten typical illustrations' narrated in Sanskrit pointing out the difficulty of attaining birth as a human being.
Begins. fol. 14 || || ॐ श्रीसर्वज्ञाय नमः |
संसारे चतसृषु गतिषु मानवगतिरेव श्लाघ्या । यतः ।
I. 4 Malasatras
सुरनारयाण दुन्न वितिरियाण गई य हुति चत्तारि । मणुयाणं पंच तथा तेणं चिय उत्तमा मणुया ॥ १ ॥ etc.
Ends. fol. 25 अथ परि (र) माणुदृष्टांतो यथा । तथाहि कश्चित्त्रिदश आराशनषण्मयं स्तंभमुत्पाट्य सूर्य (?) दृष्टिनिक्षेपनिभं चूर्ण कृतवान् । तच्चूर्ण समादाय 'मेरु पर्वतं गत्वा etc. पुन: परि (र) माणुमेलनात स्तंभपुनर्नवीकरणाय चिंतितं । मेलयति परमाणून यावत्तावन्न मिलति ते । वाताहतास्ते परमाणवो गिरिनदी समुद्रेषु निपातिताः । स देवोऽपि न पुन स्तंभं चकार । तथा मानवं जन्म निरर्थकं गतं पुनः प्राप्तुं न शक्यते जीवेन । इति परमाणुदृष्टांतो दशमः । ९० ॥ छ ॥ etc.
संag ( तू ) १५०१ शाक्ये १३६६ समय प्रवर्तमाने वैशाषशुदि १५ तिथौ स ( श ) निवासरे लिषिता दश दिष्टांत श्री' योगिनीपुरे' 'ढिलिका'यां । श्रीमहंमदसाहिराज्ये | लि० मेघचंद काहस्थ कौलसीसुतः । शुभं etc.
मनुष्य भवदुर्लभता सूचकदशदृष्टान्त
No. 701
Size.- ro‡ in. by 44
in.
Jain Education International
Manusyabhavadurlabhatasūcakadaśadrṣṭānta
Extent. - 19 folios; 15 lines to a page; 53 letters to a line. Description.— Country paper very thin and white; Jaina Devanāgarī characters; small, legible and good hand-writing ; borders ruled in two pairs of lines in black ink; the space
1307. 1887-91.
1 For a brief exposition of these narratives see my explanatory notes (pp. 12-15 ) on Vairagyarasamañjari.
12 IJ. L. P. I
For Private & Personal Use Only
www.jainelibrary.org