SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 683.] 1. 4 Mülasatras composition of this Sişyalită also known as Paiya ţikā! there was already exegetical literature consisting of cūrņi and several vrttis. The colophon given at the end of Sisyahită is summarized by Charpentier in his introduction (pp. 53-54) to Uttarādhyayanasūtra. Begins.-- fol. 1b नमोऽहते। शिवदाः संतु तीर्थशा विघ्नसंघातघातिनः । भवकूपोद्धतौ येषां वाक् वस्त्रायते नृणां ॥ १ etc. अध्ययनानामेषां यदपि कृताश्चूर्णित्तयः कृतिमिः। तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधौ ॥५॥ इह खलु सकलकल्याणनिबंधनं जिनागममवाप्य विवेकिनैवं विवेचनीयं etc. Ends.-fol. 391° गुरुप्रसादादिति चाभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनी यास्तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः ॥ छ ॥ इति (:) परिसमाप्ती ब्रवीमीति पूर्ववत् । उक्तो(5)नुगमः संपति नयास्ते(s)पि प्राग्वदेव ।। छ । इत्यु. त्तराध्ययनटीकायां शिष्यहितायां जीवाजीवविभक्तिनामक पत्रिंश. मध्ययन समाप्तमिति ॥ छ ॥ etc. आस्ति विस्तारवानुन्या गुरुशाखासमन्वितः ॥ आसेव्या(न्यो) भव्यमार्थानां श्री कौटिक'गणद्रुमः ॥ १ तदुत्थ वैर 'शाखायामभूदायातिशालिनी । विशाला प्रतिशाखेव श्री चंद्र'कुलसंततिः ॥२॥ तस्याश्चोत्पद्यमानच्छदनिव( च )यसदृक्कवा(? का )थकर्णा(न्त्रयोत्थ श्री थारापद्र'गच्छप्रसवत:भोरलसद्धमकिंजल्कपानात् । श्रीशांत्याचार्यभंगो यदिदमुदगिरत्सन्मधु श्रोत्रपेयं तद्भो भव्यास्त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥३॥ श्री'भिल्लमाल'कुलशेखरशांत्यमात्य निर्मापिता (5)णहिलपाटक'चैत्यगेहे। भ्रातृव्यभूपकमहत्तमकारितारु सौवर्मे(? मीरम्यकलशान्धयमूर्तकीतौ ।। ५॥ श्रीशांतिसूरिरकरोद् गुणसेनमूरि वाचोत्तराध्ययनशासनवृत्तिमेनां । प्रख्यापिता तदनु तद्गुणसर्वदेवः ....गुणगणकसुशिष्यवर्गः ॥६ I See Peterson III, p. 63. 2 See this very page r.and p. 72 (1.7). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy