SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [4. Ends.- ( text ) fol. 15a इय विजयाजियसत्त etc. up to थुणंतह as in No. 36. ,,- ( com. ) fol. IS* न चैतदनागमिकं यतः etc. up to इति धर्मतिलक This is followed by the lines as under : मुनिविरचिता श्रीउल्लासिकमस्तोत्रवृत्तिः समाप्ता[:] ॥ छ । शाश्वत्तापरजोजडत्वशमिका सच्छायतादायिका यताचारुचरित्रमुख्य करणेः प्राप्ता च कांचित् श्रियं । येषां कीर्तिपटी जगत्त्रयजनैः संप्राप्य नक्तं दिवं व्यापार्येत भजेत नो मलिनतां शीर्येत वा न क्वचित् ॥१॥ तेषां युगप्रवर सूरिजिनेश्वराणां शिष्यः स धर्मतिलको मुनिरादधाति । व्याख्यामिमामजित शांतिजिनस्तवस्य स्वार्थ परोपकृतये च कृताभिसंधिः ॥ २ ॥ युग्मं विचक्षणेग्रंथसुवर्णमुद्रिका विचित्रविच्छित्तिभृतो विनिर्मिताः। यदीयनेत्रोत्तमरत्न(न)योगतः श्रियं लभंते कृतिमंडले परां तैः (१) श्रीमल लक्ष्मातिलकोपाध्यायः परोपकतिदक्षे( क्षैः) । विद्वद्भित्तिरियं समाशोधितरां प्रयत्नेत(न) [:] ॥ ४ ॥ नयनकरशिवींदु(१३२२ )मिते विक्रमवर्षे तपस्यमितषष्ट्यां(ध्यां)। वृत्तिः समर्थिता स्या(न)मानं च सविंशतिस्त्रिशती ॥१॥ संवत् १५८७ वर्षे ॥ ग्रंथानं २०॥ ॥ N. B. -- For further particulars see No. 39. उल्लासिकमस्तोत्र Ullāsikramastotra विवरण सहित with vivarana No.42 1069 (b). 1887-91. Extent.- fol. 10° to fol. 136. Description.-- Both the text and its commentary complete. For other details see Vol. XVII, pt. 4, No. 1171. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy