________________
S
IO
St
20
25
30
42
Begins. - ( com ) fol.
23
Jaina Literature and Philosophy
na ॥ ॐ नमः सिद्धेभ्यः ॥ वर्द्धयतु वर्धमानः । श्रीसिद्धांत रुचिवाचको वाचं । चित्रचमत्कृतिचतुरं चतुरनराणां बच्चो यस्य ॥ १ अर्थयुगलं ||
Ends. - ( text ) fol. 38
जिनवल्लभसूरी प्रकृते चरितपंचके ।
संक्षितमं किंचित् व्याख्यानं वितनोम्यहं ॥ २
Jain Education International
तत्रादिमं श्री आदिनाथचरित्रं ॥ तथाहि ||
This is followed by the first verse noted on p. 41 and then we have :--
व्याख्या || नत्वा प्रणम्य जिनं वीतरागं । वृषभं श्रीयुगादिदेवं । किंविशिष्ट उभयदेश विलसत्कृष्णकेशचयं । etc.
-
लक्खमक्खिय महत्वए पंच ।
सामन्नं पालिय चक्कहरभर हवंदिय चउकल्लाणुत्तरासाढा || २३ || पज्जे ( ल्लं ? ) कठिओ अट्ठावए समं दसहिं साधु सहसेहिं । (i) माह किन्तेरसि पुच्चन्हे (S) भीइरिक्खमि ॥ २४ ॥ चउदसमेण सिवसु । संपत्तो सि 'जिण वल्लह मुणीण । मह कुरु दयं हर भयं । देहि महं नहि परमपयं ॥ २५ ॥
- ( com. ) fol. 42 कृपां कृत्वा मामपि मोक्षं नयेत्यभिप्रायः || समर्थे हि प्रभो प्रार्थना फलवती भवतीतिर्निश्व (?) तात्मपरमपदप्राप्तयः परमानंदसंपदांस्पदं बभूवुरिति गाथाचयार्थः ॥ छ ॥
साधु सोमगणीशेनाऽक्लेशानार्थप्रबोधिनी ।
नाभेयचरिते चक्रे वृत्तिश्वित्रप्रमोदिनी ॥ १ ॥ इति श्री आदिनाथचरित्रं समाप्तं ॥ छ ॥
Reference. The text is published. Sec सिरिपयरणसन्दोह ( PP. 2-4 ) published by Rṣabhadevaji Keśarimalaji Śvetāmbara Samstha of Rutlam in A.D. 1929. In this edition there are four other hymns ( noted on p. 41 as 1-4) of this very author. For additional Mss. see Jinaratnakośa ( Vol. I, p. 210). At least on this page, the Ms. here described is not noted.
[ 28.
1 The author has indirectly suggested his name.
For Private & Personal Use Only
www.jainelibrary.org