SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 22.1 Hymnology: Svetämbara works 10 IS Lord Ajita and Lord Śânti, the fourth Lord Rşabha, the eighth Lord Nemi, and the ninth Lord Simandhara and Yugandhara. The rest including 6a ( though not counted separately ) pertain to all the Tirthankaras in general. As regards the second navastavi the third is a hymn of 5 Lord Vira, the fourth that of Lord Rşabha, the fifth that of both of them and the eighth that of Lord Vira. The second and the sixth hymns pertain to all the Tirthaikaras and the seventh to four viz. Rsabha, Vardhamāna, Candra nana and Varisena. Begins.- (text ) fol. 10 (40॥ स्तुवे पाच जिनाधीशं पार्श्वयक्षोपसेवितं । प्रणतानल्पसंकल्पदानकल्पद्रुमोपमं ॥ ? पूजितत्वं जनः पुज्यः स्यात सर्वजगतामपि । हीलितत्वां नु (? तु) नैवेति दुःखोच्छेद (दः) कदाचन ।। २ ,- ( com. ) fol. I || ए40 । बहुव्रीहेरेकवचने युष्मच्छब्दास्ये (स्यै)कविर बहुवचनैः [त्र प्रत्येकं त्रय स्तवाः । बहुव्र(बी)हेर्द्विवचने(s)पि युष्मच्छब्दस्यैक१ द्वि २ बहुवचनैः वश्च प्रत्येकं बय स्तवाः बहुव्रीहेर्बहुवचने(5)पि युष्मच्छब्द. स्यैकर( द्वि २)बहुवचनैः प्रत्येकं त्रयः । एवं युष्मच्छब्दप्रयोगगर्भा नव स्तवाः । एवमिव चास्मच्छब्दप्रयोगगर्भाः अपि नव सर्वे अष्टादश इति । इति 20 रचनाक्रमः ॥ छ ॥ ॥ स्तुवे० प्रणतानामनरूपाः संकल्पाश्चिंतितानि । तेषां दानकल्पद्रुम उपमानं यस्य स तं ॥ १ etc. -(text) fol. 36 ज्ञानातिशयगुण etc. up to ददतु प्रसादं ॥९।। as in No. 23. 25 This is followed by the line as under : इति श्रीयुष्मच्छब्दबहुव्रीहिवचनगर्भः सर्वजिनस्तवो नवमः ॥छ । ९ एवं च समाप्ता युष्मच्छन्दविपष्टिरूपरचनांकिता शुल्लादिबुद्धिव्युत्पत्तये 'तपा'गछा(च्छा धिराजश्रीसोमसुंदरमूरिभिर्विरचिता नवस्तवी ।। छ । -( com. ) fol. 30 एवं च व्यक्तमेव सच्छब्दः संबध्य थे (?) 30 "पृथुकार्तस्वरपात्रं भूपितनिःशेषपरिजनं देव विलसत्करेषु गहनं । संप्रति समाच(?व)योः सदनं” ॥१ इत्यादौ प्रयोगदर्शनाञ्च ॥ ९ इति नवमस्तवावचूरिः ॥ छ ।। ९ -(text ) fol. 30 अथास्मच्छष्ट(ब्द)त्रिषष्टिरूपांकिता नवस्त वी आरभ्यते ।। छ ।। ।। ए८०॥ २९ जिन निरस्तवृजिनं etc. as in No. 23. 5 [J. L. P.] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy