SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 346 IS Juina Lite: ature and Philosophy [336. Begins.- (text ) fol. 1 ए६७ ॥ जयति भुजगराजप्राज्यफुल्लत्फणाली मणिकिरणकदंबाडंबरी पार्श्वनाथः। भुवनभवन गर्भादभ्र गोहांधकार छि(च्छि)दुरतरुणदीपोद्दीपने कौतुकीव ॥ १॥ 'श्री या (?)। श्री दिशतु सकृतिलोकप्रस्तुतश्लाध्यपूजा विलसदऽगुरुधुमस्तोमसंगादिवां(बांग। दधदऽभिनविमेघश्यामलं मंगलं (ब) त्रिजगदउभयदीक्षादीक्षितः पार्श्वनाथः ॥२॥ "शुभमस्तु । ,, -(com.) fol. 1" ५५0 ॐ नमः ॥ इदं स्तवनं श्रीबिल्हणकविकृतं । नयती. त्यादि !! पार्श्वनाथो जयतीति संबंधः । पार्श्वनाथः किंभूतः भुजगरा० भुजगानां नागानां राजा स्वामी भुजगराजः शेषस्तस्य प्राज्याः प्रधानाः फुल्तो विकसंतो ये फणास्तेषामाली श्रेणीस्तस्या मणयो रत्नानि तेषां किरणाः कांतय. स्तेषां कदंबा समूहास्ते आडंबरोऽस्यास्तीति etc. Ends.- fol. 20 कलितगरलशोभाभोगिभ :) शरीरे जि(नि)न(ज)करकमलाग्रे भुंगमालायमाला । दिशि दिश(शि) मृगनाभीपत्रभृगाभिरामा ददतु शुभगतिं वः पार्श्वनाथस्य भासः ।। ५! तरलतरला(ल)लामानंगहारांगहारा मरसमरसरामापांगसारंगसारं । नबननवनवोक्तिीप्रसिद्ध (प्रसिद्धं) __ नमति न मतिमा स्वां को(5)जनाभंजनाभां ॥६॥ कुवलयवननीलश्वारु विभ्रत्स्वभाव नयघनघनशैल (लं?) पौरुषाऽभ्रष्टभावं । वितरतु मम तानि श्रीजिनेंदुः सुखानि श्रुतचतुरमतानि श्रीजिनेंदुः सुखानि ।। ७ ॥ 3 श्री श्री॥ ,,- (com.) fol. 2' कलितगरलशोभाः । तथा जिनः स्तूयमानकृष्णस्तस्य कर• कमलाग्रे भृगमालायमानाः । तथा ॥ तथा । दिशि दिशि मृगनाभीपत्रम(भं). गाभिरामाः । एवंविधाः । जगद्व्यापित्वात् पाश्वसमीपे नाथो देवः पार्श्वनाथ. समीपवत्ती देवः । अधिकाराद् विष्णुस्तस्य भासः कांतयो धो वैष्णवानां शुभगति ददतुं ॥ ३ ॥ इति पंचमकाव्यार्थः ॥ ५॥ तरलतरे इत्यादि । अधि. 35 . 1-3 These seem to be written to fill up the space. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy