________________
5
15
20
25
340
30
10 Begins. fol. 5a
Jaina Literature and Philosophy
आजानु कनकगौरं । आनामेः शंखकुंद हरधवलं | आकंठतो न (व) दिवाकर कांति तुल्पामा मूर्द्धतो (तो)ऽज (र्जु) ननिभं ॥!'
गरुडस्त्ररूपं ॥ १ यावहुगतुस्नावत् तप्तकनकाभं । पीतं तास्यस्ता (ना) भिं यावन् शुभं । तस्मात् कंठं यावद् दिवाकएं (र) बदुकं (?) । तस्माच्छिरो यावन् कृष्णं स्मरत इत्यतीतायां तदभिधानान्याह ॥
पार्श्वनाथस्तव
No. 330
सौवर्ण वैनतेयं च । तार्क्ष्य काश्यपनंदनं । महाबलं मि (जि) ना (ता) रिं च । अजितं विश्वरूपिणं । विनतायाः सुतं दैत्यं विहगं पन्नगोत्तमं ।
Jain Education International
इत्यादि । शेषं संगभं ॥ छ ॥ छ ॥ ॥ छ ॥ छ ॥ छ ॥
अथ बीजकोशः । ॐ प्रणवः ध्रुवः । ब्रह्मबीजं । विनयप्रदीपः तिजोबीजं वाः ॥ १ ॥ णं वाग्भवं बीजं के कोमवीजं । हंसः विषापहारबीजं । क्षिः पृथ्वी बीजं । ए अप्बीजं । ॐ तेजोवीजं स्वा वायुवीजं । हो (?हा) आकाशबीजं हीं मायाबीज (जं) । त्रैलोकनाथ जत(?) वा ॥ की अंकुत्वाबीजं । ओ पाशबीजं ।
1
दवि सर्वजिनं । चालर्न वा । बमटू वश्यबीजं । बौषट् पूजाग्रहणं आकर्षणज वा । सबोट आमंत्रणं । द्रावणं । र्यू आकर्षणं । ग्लो स्तंभनं । हौं महाशक्तिऽवौषट् आकांननं । रज्वलनं । प्पी बि (वि) षापहारबीजं । उः चंद्रबीजं । घेघे ग्रहणबीजं २ विखिघे वा । द्रांक्तींल्लूसा पंच बाणाः ॥ हूं विद्वेषणं । शेषबीजं वा । स्वाहा शांतिकं होमकं वा । स्वाघा पौष्टिकं । नमः । शोधनं । हग गतबीजं । ज्ञानबीजं वा । श्रीं लक्ष्मीबीजं च । ई हरबीजं । ल स्तै भबीजं । क्ष | फुटा अस्त्रबाजं । यः विसर्जनं उच्चाटनं । वार्ये वायुबीजं । जूं विद्वेषणबीजं । द्धी अमृतबीजं । हवीं (:) सोगबीज । ख खादनबीजं स्लू पिंडबी (जं) ॥ ॥ इति श्रीबीजकोशः समस्तः ॥ छ ॥ ॥ श्री ॥ छ ॥ न्ना ना ॥ छ ॥
॥ छ ॥
॥ छ
॥ छ ॥
[329.
॥ श्री ॥
Extent. -- leaf sb to leaf 6.
Description.-- Complete ; 13 verses in all. For further details see Arhatstotra No. 15.
Author.-- Kulaprabha ( ? )
Subject. -- A hymn of Lord Parśva. It refers to a mantra ( incantation ) presided by Kamatha.
For Private & Personal Use Only
Parsvanathastava 1392 (7). 1891-95.
1 This is v. 31 of the text according to the printed edition (p. 236) noted on p. 339.
2 Cf. v. 32-33 of the above-mentioned edition.
www.jainelibrary.org