SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 334 334 Jaina Literature and Philosophy [322. ज्ञानोदार विद्यासारं कीर्तिस्फारं श्रीकारं । गीर्वाणवेयं सानंदं भक्त्या वंदे श्रीपाच ॥ १॥ जाग्रदीपे 'जबूद्वीपे श्व(स्व)णे शैले श्रीशैले । चंच(च)चक्रे ज्योति()चक्रे तुंगता वेता ।। श्रेयस्कारे वक्षस्कार देवाक(ता)से सोल्लास । ये वर्तते सर्वाधीसा(शा)स्ते सौ(सौख्यं वो देयासु(:)॥१॥ Ends.-- fol. 42a सम्यग्ज्ञानं शुद्धज्ञानं श्रुत्वा धानं सन्मानं । त्रैलोक्यश्रीरामारम्य विद्वद्गम्यं प्राकाम्यं ।। अर्हद्वक्त्रांभोजोद्भतं शश्वतपूतं संगीतं । लक्ष्मीकंतं वर्णोपेतं बंदे व्यक्तं सिद्धातं ॥ ३ ॥ भव्यानं भक्ताने कल्याणं तुवेती विभ्राणा।। शीर्षे सौडीर कोटीरं हार तारं वक्षोजे ।। विपाता भोगेंद्रोपेता सालंकारा प्रह्लादं । __ यच्छंती पद्मादेवी सद्बुद्धि वृद्धि वैदुष्यं ॥ ४॥ इति श्रीपार्श्वजिनस्तुतिः ॥ Reference. - Published in Sobhanastutyadi (p. 45 ) from Surat in Vikramı Samvat 1982 ( 3rd edn. ). See No. 333. पावजिनस्तुति Pārsvajinastuti 20 [पालाङ्कितस्तुति ] [ Pālānkitastuti ] 654(j). No. 323 1895-98. Extent.-- fol. za to fol. 36. Description.- Complete ; 4 verses in all. For other details 'see __Parsvajinastuti No. 320. 25 Begins.- fol. 3. श्रीसर्वज्ञ ज्योतीरूपं विश्वाधीशं (दे)वेंद्र काम्याकारं लीलागारं साध्वाचारं श्रीतारं । ज्ञानोदारं विद्यासारं कीर्ति[:]स्फारं श्रीवारं । गीरवाणीवा सानंदं भक्त्या वंदे श्रीपाच॥१॥ जाएछोपे 'जंबू'दीपे स्वणे(0) शैले श्रीशले चंचच्चक्रे ज्योतिश्चक्रे तुंगत्ताग्रे वैताग्रे । श्रेयस्कारे वक्षस्कारे देवावासे सोल्लासे ये वत्तते सार्वाधीशास्ते सौ(सौख्यं वो देयासुः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy