SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ IO 15 20 25 30 306 Jain Education International Jaina Literature and Philosophy ध्यानानिज्ज्वलनेनात्तभिगताजी वालिरक्षाख्यया स सिद्धो रस एष जंतुरक्षणमतश्चक्रे तथा कारयत् । त्वत्संगाद् रसवेदतः शरनगं म्लेच्छादतुच्छाज्जनं रक्षन रेवतको दारिनो हिंस्रान् पशून श्रीजिनः ॥ २ ॥ सातत्याजपदी (ती) ह यादवपती रूपेण सा का ( की ) दृशी Ends. fol. 29b द्रष्टु नाम पुरा ( 1 ) गमत शिवकनीं राजीमती सस्पृहा । पंचानतकमेव वीक्ष्य न परं हृष्टा (S) थ दध्यों जिनो मां सुखे त्रिलोककमलातीत स्थिताहोऽभवन् ॥ ३ ॥ किं पुण्य फलित कुकर्म दलितं जाताः प्रसन्नाः सुराः यद् 'रवंत' गिरावनं तरुवतो नेमेर्नमस्याऽभवत् । आ ज्ञातं लभते निगोध (द) भवतो जंतुस्त्रसत्वं यथा लब्ध्वा नद्वदिहारितस्तव कृपा सर्वे प्रसन्नं ततः ॥ ४ ॥ कुग्राहाभयपंकिलोमिचपलैः क्षारैर्जडैवर्धितः यं खौनिर्मल कांति सुस्वरतरः सल्लक्षणैदक्षिणः । जाता लक्ष्मवशात् त्वहं गभजनात्तातास्मि त्वच्छे (से) व को भृत्यः कर्मकरपदांबुजरजः कुर्यात् कृपां मध्यपि ॥ ५ ॥ तानत्वं जयजादवांबुधिविधो कारुण्यकेलीनिधिः दुष्प्रापश्चिरकालतः सुकृततो लब्धोऽधुनाऽतो मम । धन्यो वासरजन्मकाय करणव्यापार भारोऽथवा [ 289. सर्वे मे सफलं त्वदीक्षणवशादासंसृतेर्वेष्टितम् || ६ ॥ रूयं सौभाग्यभंगां मदनमददमं तज्जरासिंदु सैन्या (सैन्या) का मुरारेर्भुजबलदलनं तोरणात्तां निवृत्तिम् । कालिं दत्ताक्षिशांतिं वचनमनुपमं केवलद्वित्रिलोकी कोकीभानुं स्वीमि त्रिभुवनविजयी नेमिनेतुश्व किं किं ॥ ७ ॥ राज्यं भोगगणो भवान्नहिमिव त्यक्त्वा तपः संयमी कृत्वा प्राप शिवांदिरां त्रिजगतीनाथो (S) पि सन् नान्यथा । मोहात विषयी तपस्यचिरतो लुब्धो (S) पि याचे कथं स्वत्तो मोक्षसुखं परं प्रथय मे त्वं सेवकत्वं सदा ॥ ८ ॥ इति श्रीमेरष्टकम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy