________________
288
Jaina Literature and Philosophy
[268.
Begins.- (com.) fol. xb ॥९६०॥ ॐ नमः ।।
जिन विश्वयावंद्यमभिवंद्य विधीयते । परमेष्ठिस्तवव्याख्या गणितप्रक्रियान्विता ॥१॥
तवादावभिधेयगो समुचितेष्ठदेवतानमस्काररूपंमंगलप्रतिपादिकां गाथामाह परिमिट्रि० व्याख्या परमेष्टिनो(s)ई (दा)दयस्तेषां नमस्कारः श्रुतस्कंधरूपो नवयदाष्टसंपदऽष्टषष्टय ऽक्षरमहामंत्रस्तं भक्त्या स्तवीमि तस्य नम
स्कारस्य नवसंख्यानां पदानां प्रस्तारो मंगसंख्या नष्टं उद्दिष्टं etc. Ends. - (text) fol. 6.
'सव'गच्छमंदणाणं सीसो सिरिसोमसुंदरगुखणं । परमपयसंपयस्थी जपह नवपयथयं एअं ॥ ३० ॥ पंचनमुक्कारथयं एवं सेयंकरं तिसंझमवि ।
जो भा(झा)एइ लहइ सो जिणकित्तियमहिमसिद्धिाहं ॥ ३१ ॥
इति॥ " - (com. ) fol. 6. अयं कतिथ इति पृष्ट लघुपंचकमादौ दत्वोपरितनको.
टाट् गणने पंचकाक्रांतस्थाने लब्धं शून्यं एवं चतुर्थपंक्ती पंचशं पूर्वस्थित मुक्त्वा चतुष्कमादौ दवा गणने चतुम्काक्रांतं लब्धं शून्यं तृतीयायां प्रोक्तरीत्या त्रिक्रमादो दवा गणने लब्धं शून्यं द्वितीयायां आघपंक्ती शेषमेकक्रमादौ दवा गणने एकाक्रांतकोष्टे लग्ध एकः ततः प्रथमोऽयं भंगः एवमधस्तनकोष्टा गणने यथा ज्येष्टमेकामादौ दस्था(s)स्तनकोष्टा गणनेऽत्यपंक्ती पंचकाक्रांतकोटे चतुर्थपंक्ती चतुष्ठाक्रांतकोटे तृतीयपंक्ती निकाक्रांत कोष्टे दितीयपंक्ती विका. क्रांतेन कोष्ठे लब्धानि शन्यानि आयपंक्तौ लग्ध एकः ततः प्रथमो()यं मंगः एवं सर्वत्र ज्ञेयं २५ आनुपूर्वीप्रभूतिभंगगुणनमाहात्म्यमाह इअ०२ दजं उम्मा २७ जोगु २८ एहिं २९ अनि ३० त० ३१ पंच० ३२ सप्ताप्येताः स्पष्टार्थाः एष श्रीपंचपरमेष्टिनमस्कारमहामंत्रः सकलसमाहितार्थप्रापणकल्प मेभ्यो(धिकमहिमा शांतिपोष्टिकाटकर्मत पेडिकपारलौकिकस्वाभिमा तार्थसिद्ध यथा श्रीमाया ध्यातव्यः । श्रीमत्तपा गणनमस्तरषिन(ने)यः
श्रीसोमसुंदरगुरोजिनकीर्तिमरिः सो(स्थो)म(प)ज्ञपंचपरमेष्ठिमहास्तवस्य
वृत्ति व्यधीजलधिनंदमनु(१४९४)प्रभो(म)न्दै ॥१॥ इति जिनकीर्तिसूरिविरचितनमस्कारस्तववृत्तिः छ ॥१॥ N. B.- Forfurther particulars see No. 267.
20
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org