________________
10
261.] Hymnology : Svetambara works
281 Author of the commentary.- Sadhusoma Gani, pupil of Siddhān.
taruci of the Kharatara gaccha. For his additional work
see No.28. Subject.- Description of Nandisvara, the 8th continent (dvipa)
in Präkrit together with its explanation in Sanskrit. Begins.-- (text) fol. 160
घंदिय मंदियलोयं । जिणविसरं विमलकेवलालोयं । नंदीसरचे (अ)संघ(थ)वेण घो(थो)सामि तं चेव ॥१॥
ओयणकोडिसउतिसहिचउरसीलक्खवलयविक्खंभो।
अहमदीयो 'नंदीसरु' ति । सयविलसिरसरोहो ॥ १(२)। " - (com.) fol. 16
नत्या निजगुरुचरणान कुर्वे । नंदीश्वरस्तवे वृत्ति । चित्ते प्रवचनभक्तिं धृत्वा चात्मगुगेः श्ववाग्युक्ति । तथाहि || This is followed by the first verse noted above and then we have:
__व्याख्या । वंदित्वा प्रणम्य । कं कर्मसापनं । जिनविसरं जिनसमूह किं.
विशिष्टं। etc. Ends.- (text) fol. 170
बिमलमणिसालवलयाण ताण मज्झे पुट्टो जिणाययणा । जिणपडिमा पुत्वमिवह अणुवमा परमरमणिज्जा ॥ २५ ॥ इस बीस बावन्नं व जिम्णहारगिरिसिरे संथुणिमो।।
इंदाणिरायहाणिस । बत्तीसं सोलसय धंदे ॥ (२६ ॥) ॥ -- (com.) fol, 17
वस्वारांजनशैलगा 'दधिमख'स भियः षोडश ।
हाशिव(स) निदेशतो 'रतिकर वे द्विपंचाशतं ॥ इंद्राणीधरराजधान्यपगता यात्रिंशतो (2)(१)।
युक्ताशीतिमहं जिनेंद्रनिलयान धंदे य 'नंदीश्वरं ॥१॥ इति अत्र चंदे इत्यत्यमंगलमिति गाथार्थः॥७॥
साघुसोमगणीशेनाडक्लेशेनार्थप्रबोधिनीं ।
नंदीश्वरस्तवे चक्रे वृतिष्वप्रमोदिनी ॥१ This is followed by the lines as under :
__ चरित्रपंचके वृत्ति नदीश्वरस्तवे(s)पि च । 36 [J. L. P.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org