SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 259.] Hymnology : Svetambara works 279 Begins.- (com.) fol. 1* ॥ ६॥ ॥ ॐ नमः हे प्रभो! हे स्वामिन् ! स त्वं मया समोदं सहर्ष तथेति शेषः । संस्तूयसे इयं कर्मण्यक्तिः १ यथा मे मम ज्ञानदृशा उन्मील्यते । इयं भावोक्तिः २ संपूर्वकः टुङ् स्तुतौ वर्तमाना से । क्य(क्ये)। दीर्घश्व । संस्तूयसे । उत्पूर्वकामीलनिमेष्यो । वर्तमाना ते क्य(क्ये)। उन्मील्यते । etc. Ends.-- (text) fol. 23 क्षेमेषु वृक्षत्सु etc. up to प्रदेयाः as in No. 254. This is followed by the line as under : इति श्रीजयानंदसूरिविरचितसाधारणजिनस्तवन । , - (com,) fol. 2 जयश्च आनंदश्च जयानंदो प्रकृती यस्मिन् स जयानंदमयस्तस्य 10 संयोधनं हे जयानंदमय (य!) अत्र प्रक(क)ते मयट्प्रत्ययः । २४ उक्ताः प्रग्यय(याः) प्रपूर्वक दा दाने सप्तमीयाम् । अकारस्य इकारः गणश्व प्रदेयाः ॥ ९ ॥ इति श्रीजयानंदसूरिविरचितस्य साधारणस्तवस्येयमवचूरिः कृता । N. B.-- For further particulars see No. 253. 826(b). द्वासप्ततिजिनेन्द्रस्तोत्र Drāsaptatijinendrastotra (बहतरिजिणिन्यथोत्त) ( Bahattarijinindathotta ) No. 259 1892-95. Extent.- tol. 294 to fol. 2949. 20 Description.- Complete; 9 verses in all. For other details see Sasvaracaitvastotra No. 020 (2): - 1892-95. Author.- Upadhyaya Devamurti. Subject.- Eulogy of the 72 Tirthankaras. Of them 24 belong to 25 the past utsarpini, 24 to the present avasarpini and 24 to the future utsarpini. Begins. - fol. 294* वंदे केवलमाणि निव्याणि सागरं महाजससं। बिमलसव्वाणुभूई सिपिथ रद .. सिणाणे य ॥१॥ etc. 30 Ends.- fol. 2940 इय चउबीसीण तियं अईयसंपइअणागयजिणाणं । बावत्तरीहिं नामेहिं संथुयं कुणउ मे सिद्धिं ॥ ९॥ इति श्रीव(वाहत्तरिजिनेंद्रस्तोत्रं समाप्तं । कृतिरियं देवमून्युपाध्यायानां। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy