________________
272 Jaina Literature and Philosophy
253. Begins.- (com.) fol. 1" देवाः प्रभो ! यमिति स्तवनस्यावचूरिलिख्यते । गीर्वाण__ भाषया अर्थोच्चारणसतमन्वय वाणारस्यां' भट्टाः प्रथमकाव्यव्याख्यावसरे
कथयंति etc. Ends.- (text) fol. 10
क्षेमेसु वृक्षत्सु etc. up to प्रदेयाः ॥ ९॥ as in No. 254. This is followed by the line as under :इति विभक्त्युक्तिप्रत्ययोदाहरणस्तवनं संपूर्ण ॥ श्रीजयानंदसूरिविरचितं ॥ यदा बहुव्रीहिरुदीरितो बुधैः।
द्वंद्वश्व कारेरघसंख्यया द्विगुः ।। चासो च तत् स्यादिति कर्मधारयः।
क्लीबो(5)व्ययी तत्पुरुषोत्यलक्षणः॥१॥ इति षट्समासलक्षणं। , - (com.) fol. 1° मयट(ट्)प्रत्ययोदाहरणानि ज्ञेयानि । पक्षे श्रीजयानंदसरिनामा । इति स्तवनस्यावचूरिः।
श्रीसोमसुंदरगुरोः शिष्यः श्रीमद्विशालराजगुरुः ।
पंडितविवेकसागरगुरोविनेयोऽन्वयं कृतवान् ॥ १॥ इति देवाः प्रभोयमिति स्तवनस्यावरिः संपूर्णा ।। लिखितं पत्रं 'स्तंभतीर्थ'
नगरे । पं०कुशलराजगणिना। देवविजयगणिविलोकनार्थे । Reference.-- The text along with the avacũri of Pandita Vänarşi
Gaņi is published in “ Śri Yaśovijaya Jaina Granthamālā” No. 7, Benares, in the edition styled as JainastotrasangrahaVide its pt. I, pp. 45-56. The text is published with a commentary in the " Māņikyacandra Diğambara Granthamala", No. 21 on pp. 140-147 in Vikrama Samvat 1979. Here the text is named as Sarvajñastavana. This text is published also in the “Digambara Jaina Grantha Bhandara Granthamala", No. 1 in Vikrama Samvat 1982.
For additional Mss. of the text see Jinaratnakośa (Vol. I, p. 179).
o
1 See Jinaratnakosa (Vol. I, p. 179),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org