SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 10 टfeवाद 5 अङ्गावेया 15 20 25 246 30 पञ्चकल्प जीतकल्प महानिशीथ विशेषणवती, संमति, ,41 Begins. - ( text ) fol. ra । ६० । " Jaina Literature and Philosophy v. 36 ,, 37 ,, 38 " 40 [224. नयचक्रवाल, तस्वार्थ, ज्योतिष्करण्डक, सिद्धप्रामृत and सुदेव trust Jain Education International कर्मप्रकृति पञ्चनमस्कृति and आचार्यमन्त्र नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तितु (नु)न (न): || निर (रु) द्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥ १ ॥ सामायिकादिकषडध्ययन स्वरूप मावश्यकं शिवरमावदनात्मदर्श । निर्युक्तिभाष्यवरचूर्णिणबेिचित्रवृत्ति स्पष्टीकृतार्थनिवहं हृदये वहामि ॥ २ ॥ युक्तिमुक्तास्वातिनीरं प्रमेयोर्मिमहोदधि । विशेषावश्यकं स्तौमि महाभाष्यापराह्वयं ॥ ३ ॥ etc. - ( com. ) fol. r ॥ ९६० ॥ ध्यायंति श्रीविशेषाय गतावेशा लयेन यं ॥ स्तुतिद्वारा जयश्रीदः श्रीवीरो गुरुगौरवः ॥ १ ॥ पुरा श्रीजिनप्रभसूरिभिः प्रतिदिननवस्तवनिर्माणपुरस्सरं निरवयाहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीवचसाऽभ्युदयिनं श्री तपागच्छं विभाव्य भगवता श्री सोमतिलकसूरीणां स्वशैक्षं (क्ष) शिष्या दिपठनविलोकनाद्यर्थे यमक श्लेषचित्रदो (ध) विशेषादिनवनवभंगीसुभगा सप्तशतीमिताः स्तवा उपपदीकृतास्तेष्वयं सर्वसिद्धांतस्तवो बहूपया (यो) गित्वाद विव्रियते ॥ श्रुतगुरुभ्य (ः) श्रुतदेवतायै सरस्वत्यै सुधर्मणे च पंचमगणधराय नत्वा त्रिषु नतिक्रियाभिप्रेयत्वात् चतुर्थीति सूत्रेण संप्रदानचतुर्थी । etc. Ends.-- ( text ) fol. 2b v. 42 ,,43 ,45 व्याकरणच्छेदोऽलंकृतिनाटककाव्य तर्कगणितादि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानं ॥ ४५ ॥ 1 The 4th and the.5th letters of all the four feet when combined give rise to " श्रीविशालराजगुरु ". For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy