________________
5
To
15
20
25
30
244
Ends. -- ( text ) fol. rb
,,
Jaina Literature and Philosophy
[223.
मूलत्वात् तेषां यां लक्ष्मी (क्ष्मी) करोतीति । याका (क) रः । श्रेयांसि च सुखानि
च etc.
एवं यो मतिमान् स्तुते जिनवरान भक्त्या समग्रान् क्रमात् शक्राली मुनिसुंदरस्त व गणैर्नूतक्रमांभोरुहान् । सर्वाभीष्टसुखोच्चयेर विरतस्फूर्जप्रमोदो (?) यो
मोहद्वेषजयश्रिया स लभते श्रेयो चिराच्छाश्वतं ॥ ३९ ॥ अनेन सूचनमपि । इति वर्त्तमानचतुर्विंशतिजिनानां । श्रीसीमंधरस्य साधारणवृत्त्या जिनस्य । युगपद् बहुजिनानां । शाश्वतजिनचतुष्टयस्य । सिद्धस्य | सिद्धचक्रस्य च मंगलशब्दाऽर्थाक्षरार्थयमकै वर्द्धमानाश्व स्तुतयः स्तवनं । इति युगप्रधानावतार श्री देव सुंदर सुरिश्री सोमसुंदरसूरिश्रीज्ञान सागरसूरिश्री सोमसुंदर सूरिशिष्यैः श्रीमुनिसुंदरसूरिभिर्विचिते जयश्यंके श्री जिनस्तुतिस्तोत्ररत्नकोष तृतीये स्तुतिरूपे प्रस्तावे बहुविधस्तुतिरत्नगर्भाटा | ग्रंथाग्रं ५१ ॥ छ ॥ ० ॥
Jain Education International
( com. ) fol. 1 तेषां कुशलानां शिवाय मोक्षाय काममभिलाषं दधतां वा सकलवादिजयश्रिया समुदिता संगता कुशलाद प्राप्य शास्त्रार्णवे देवते ' देव देवते' इति धातोः प्रयोगादस्खलिता क्रीडतीत्यर्थः । हे बागदेवते ! ये कुशलाः समुदिताः सहर्षा निकाममत्यर्थ त्वां विनुवंति स्तुवंतीत्यर्थः॥ ३८ । ३९ । एवं० ३९ (१४०) ॥ इति श्रीप्रभावक पुरंदरश्री मुनिसुंदरसूरिरुविरचितलघु स्तुत्य वचूरिः ।। ३०८१ सर्वग्रंथ १३२ ॥
॥ श्री ॥
जिनागमस्तवन
[ सिद्धान्तस्तव ] विवृति सहित
No. 224
Size.- to in. by 4g in.
"
39 93
" " "
Extent.~~ (text) 2 folios; 13 to 14 lines to a page; 41 letters to a line. - (com.) ; 126 to 30 " "; 17 39 39 Description. - Country paper thin, rough and white; Jaina Devanagari characters with occasional पृष्ठमात्रा ; this is a पश्चपाटी Ms. ; the text written in sufficiently big, quite legible, uniform and good hand-writing; same is the case with the commentary except that it is written in smaller hand1-2 These refer to a column.
Jināgamastavana [ Siddhāntastava ] with vivrti
648. 1895-98.
For Private & Personal Use Only
"
www.jainelibrary.org