________________
215.]
Begins.- ( text ) fol. 2*
-
"
-
Hymnology: Svetambara works
fol. 2b
(पभ्यां ) सूभृद्गुरुम्यां भ्रमति भृशमभी शयन हेलया (S) यं । को(s) स्मन्मूर्धोद्धृतां गामिति फणिसमितेः सक्रुधः क्रोधवह्नेः ॥ ज्याला निर्यान्यधस्तात् किमिति सुजनता शंकते लोकयन्ती ।
भव्यानव्याद् भयेभ्यो निखिलनखरुचो यस्य योगीश्वरो (९) सौ ॥१८॥ प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढात्
सन्मानात क्षीरनीरेश्वरत इव यदहंयोर्युगान्निर्गता भा । वेब लावती नखमणिकिरणोन्मिश्रिता श्रीमदब्ज
off विश्वंभरावद्भव [व] दनभिमतं तीर्थ पो ( 5 ) सौ भिनत्तु ॥ १९ ॥ 1160 11
कोष (S) पि द्रढिम्ना विरहितमहिमन्युत्कटे कंटके में । सक्ते व्यक्तं जडौघैः सुचिरमनुचितं सद्रजस्यत्र वस्तुं ॥ पद्मावत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये ।
छेका दानच्छलेन त्रिजगदधिपतेर्वः पुनीतात् स हस्तः ॥ १ ॥ प्रध्वस्ता शर्मधर्मप्रणयनविधये व्यापृतः प्राणिपूगान् ।
कालन्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति ॥ यः संहर्तु विषार्ति किमयमिह चलत्येवमाखण्डलस्य |
ख्यातं सौख्यं स दत्तां जिनवृषभवरेन्द्रस्य पाणिद्द्रुतं वः ॥ २ ॥ ( tippanaka ) fol. 2
भ्रमच नव स्थानेति च शिव || भ्रस्वन् शतृप्र० उप्र० धृग धारणे निर्पू० आक० अति ॥
क्त
( tippaņaka) fol. 2b विपूर्वक हत्या स्थिता दर्शनेऽसमूहान् गारुडिकस्य ।
Ends. - ( text ) fol. 6b
Jain Education International
237
प्र० इट् प्रत्यय | रागोपेतं इत्यर्थ । etc.
लक्ष्मीर्वा दुग्धसिन्धो etc. up to द्राग् विधेयात् ॥ २५ ॥ as in No. 209. This is followed by the lines as under :-- इति श्रीजंबूनामकविरचिते । श्रीजिनशतके जिनभारती वर्णनो नाम चतुर्थः परिच्छेदः समाप्तः ॥ छ ॥ श्रीशुभं भवतु ॥
For Private & Personal Use Only
10
IS
20
- ( tippanaka ) fol. 6b
सूर्य || दिवस संपत्ति आदरेण मुखपद्मस्था जिनात ऽधं ( ? ) कृत संपत्ति ॥ etc. न प्राप्नोति दूरीकृत्य मार्या ।
30
N. B. For further particulars see No. 207.
25
www.jainelibrary.org