________________
189.]
जिनकल्याणकदिन स्तुति
No. 189
Hymnology: Svetambara works
Extent. fol. 5* to fol. 8*.
Description.— Complete ; 103 verses in all. For other details see अर्बुदस्थश्रीऋषभजिन स्तवन No. 12.
Author.- Somasundara Süri. For details see Nos. 12, 22, 123, 142 and 196.
Begins. fol. 5 ए
Subject. Enumeration of the days pertaining to the kalyanakas of Tirthankaras.
या (य) योगतः शंभवतीर्थ नाथः । सत्केवलोद्योतरमामवाप ।
सा पंचमी कार्तिकमास आसीत् ।
Jina kalyanakadinastuti 1252 ( k ).
1886-92.
Ends.- fol. 8a
arasuyar (S) पि किलोर्जमासः ।
प्रासाधि जन्मच्यवनोत्सवाभ्यां । याभ्यां निजाभ्यां जिननायकौ तौ ।
I
नमामि पद्मप्रभनेमिनाथौ ॥ २ ॥ उपजातिः
209
यामा(S) पि शुक्ला सुतरां कथं न ? ॥ १ ॥ इंद्रवज्रा ॥
Jain Education International
उत्सर्पिण्यवसर्पिणीषु भरतेष्वैरावतेष्वऽर्हतां ।
सर्वेषामपि भूतभाविभवतां कल्याणकेषु ध्रुवं । मासान् भानि तिथश्व शाश्वततया तान्येव विज्ञा जगु
स्मात् तज्जिनभाषितं प्रवचनं भक्त्या नमामो (S) न्वहं ॥ १०२ ॥ शार्दूलविक्रीडितं ||
For Private & Personal Use Only
IO
IS
20
ये श्रीतीर्थाधिपानां समसमयभुवां विंशतेर्वा दशानां । तावद्रूपैरुपेता इह महिमभरं पंचकल्याणकेषु । अर्हद्भक्तिप्रमोदात् तृणतुलित दिवः कुर्वते सर्वकालं ॥
सर्वे (S) द्रमुख्या विदधतु विबुधाः संघलोकाय भद्रं ॥ १०३ ॥ इति कार्त्तिकादिमासानुक्रमेण श्री जिनकल्याणकदिनस्तुतयः कृताः ॥ श्री 'तप'गछा (च्छा )धिराजपरमगुरु श्री सोमसुंदरसूरिपादैः ॥ छ ॥ चंद्रार्क नंद्यात् ॥ छ ॥
30
श्रीआ
27 [J.L.P.I
25
#
www.jainelibrary.org