SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ 189.] जिनकल्याणकदिन स्तुति No. 189 Hymnology: Svetambara works Extent. fol. 5* to fol. 8*. Description.— Complete ; 103 verses in all. For other details see अर्बुदस्थश्रीऋषभजिन स्तवन No. 12. Author.- Somasundara Süri. For details see Nos. 12, 22, 123, 142 and 196. Begins. fol. 5 ए Subject. Enumeration of the days pertaining to the kalyanakas of Tirthankaras. या (य) योगतः शंभवतीर्थ नाथः । सत्केवलोद्योतरमामवाप । सा पंचमी कार्तिकमास आसीत् । Jina kalyanakadinastuti 1252 ( k ). 1886-92. Ends.- fol. 8a arasuyar (S) पि किलोर्जमासः । प्रासाधि जन्मच्यवनोत्सवाभ्यां । याभ्यां निजाभ्यां जिननायकौ तौ । I नमामि पद्मप्रभनेमिनाथौ ॥ २ ॥ उपजातिः 209 यामा(S) पि शुक्ला सुतरां कथं न ? ॥ १ ॥ इंद्रवज्रा ॥ Jain Education International उत्सर्पिण्यवसर्पिणीषु भरतेष्वैरावतेष्वऽर्हतां । सर्वेषामपि भूतभाविभवतां कल्याणकेषु ध्रुवं । मासान् भानि तिथश्व शाश्वततया तान्येव विज्ञा जगु स्मात् तज्जिनभाषितं प्रवचनं भक्त्या नमामो (S) न्वहं ॥ १०२ ॥ शार्दूलविक्रीडितं || For Private & Personal Use Only IO IS 20 ये श्रीतीर्थाधिपानां समसमयभुवां विंशतेर्वा दशानां । तावद्रूपैरुपेता इह महिमभरं पंचकल्याणकेषु । अर्हद्भक्तिप्रमोदात् तृणतुलित दिवः कुर्वते सर्वकालं ॥ सर्वे (S) द्रमुख्या विदधतु विबुधाः संघलोकाय भद्रं ॥ १०३ ॥ इति कार्त्तिकादिमासानुक्रमेण श्री जिनकल्याणकदिनस्तुतयः कृताः ॥ श्री 'तप'गछा (च्छा )धिराजपरमगुरु श्री सोमसुंदरसूरिपादैः ॥ छ ॥ चंद्रार्क नंद्यात् ॥ छ ॥ 30 श्रीआ 27 [J.L.P.I 25 # www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy