SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 192 Jaina Literature and Philosophy [164. Begins.- fol. 30 किं कर्पूरमयं सुधारसमयं किं चंद्ररोचिर्मयं ॥ किं लावण्यमयं महामणिमयं कारुण्यके[वल](ली)मयं ॥ विश्वानंदमयं महोदयमय शोभामयं चिन्मयं ॥ शुक्लध्यानमयं वपुर्जिनपते याद् भवालंबनं ॥१॥ Ends.- fol. 30 इति जिनपतिपार्श्व() ॥ पार्श्वपायाख्ययक्षः प्रदलितद्गु(दु)रितौधः प्रीणितप्राणसंघ(:)। त्रिभुवनजनवांनादानचिंतामणि(णी)कः ।। शिवपदतरुबीज बोधिबीजं ददातु ॥ ११ ॥ इति श्रीचिंतामणिपार्श्वस्तुति() ॥ Reference.- Published in Prakaranaratnakara (Vol. I, pp.574-575) published in A. D. 1903 and also in Atmakalyana-mala (pp. 9-11). IO 15 चिन्तामणिपार्श्वनाथ Cintāmaņi-Pārsvanāthaस्तोत्र stotra No. 165 _925 (). 1892-95. Extent.- fol. I750 to fol. 177'. Description.- Complete; II verses in all. For other details see 20 Istopadesa No. 925 (1). " 1892-95.' Begins.- fol. 175b ॥ श्रीचिंतामणिपार्श्वनाथस्तोत्र लिष्यते ॥ किं कर्पूरमयं सुधारसमयं किं चंद्ररोचिर्मयं । किं लावण्यमयं महामणिमयं कारुण्यकेलीमयं । विस्वा(श्वा)नंदमयं महोदयमयं सो(शो)भाम(य) चिन्मयं । शुक्लध्यानमये वपुर्जिनपते याद् भवालंवणं ॥१॥ etc. 25 Ends..- fol. 1772 गीर्वाणदुमकामधेनुमणयस्तस्यांगणे रंगिणो देवा दानवमानवाश्च विनयं तस्येह तद्धयायताः । लक्ष्मीस्तस्य वशाऽवसे (शे)व गुणिनां ब्रह्मांकसंस्थायिनी । श्रीचिंतामणिपार्श्वनाथमनिसं(शं) संस्तौति यो ध्यायते ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy