SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 18 10 . Jaina Literature and Philosophy 154. Begins.- (text ) fol. 1 ॥ ॥ श्रीगुरुभ्यो नमः ॥ जगति जडिमभाजि व्यंजितापूर्वनीते प्रथमजनिततीर्थाभ्युनते नाभिसूते । जनजिनवितानध्वंसिनी तावकीन क्रमकमलनमस्या काश्चनस्याभिलाषं ॥१॥ मालिनी अपेतः कम्मा(र्मा)ब्धेरचलपरिचर्यापरिचयात् प्रतिष्ठामापन्नः शिवमजरमासाद्य परमं । रजन्याः स्वामी[व]त्वमजितजिनास्मासु तमसः ____ समुठ्ठायं छायां दलिततपनीयांबुजरुचे ॥२॥ शिखरिणी -( com. ) fol. 1 ॥ ॐ नमो(5)ईते ॥ ... यस्प्रीत्या यनुशासको(s)पि वसुधागारे भ्रशं दैविकां साई क्षमाभृदथ श्रियं दवितयोल्लासांचितांतर्मुदा । भ्रांत्वोतिलमिहीतं प्रथयति त्रैलोक्यचेतः स्थित स श्रीपार्श्वजिनेश्वरस्तनुमतां भव्यानि दद्यादरं ॥ १ ॥ शार्वरीयतमसं नु का हरेत् ___ का प्रिया(5)स्ति मदनस्य तां वद । मेलने भवति नामधारिणी सा दुतोनु दुरितं सदैव मे ॥२॥ etc. हूकारं ध्यायन गुरुं च विद्योपदेशदातारं गुप्तक्रियाभिधकाव्ये व्याख्यालेशं करोम्यहं कश्चित् ॥ ३॥ इह हि तावदशेषविशेषविशारदा विशारदाः सर्वत्रापि प्रयोजनमविश्यैव प्रबर्तते । तच्च मुख्यतः पुरुषार्थः । स हि धर्मार्थकाममोक्षभेदाचतुर्दा भिद्यते । तत्रापि दुःखानुषंगपराङ्मुखानंतसुखात्मकत्वेन प्रकृष्टपुरुषार्थत्वात् प्रधानतमत्वं मोक्षस्यैव । स च भगदुपासनसाध्य इति मोक्षार्थी विद्वान् सागरचंद्रनामा मुनिः ऋषभादीनां चतुर्विशतितीर्थकृतां क्रमेण बाह्यक्रियैककाव्यमयीश्चतुर्विंशतिस्तुतीः प्रणयन् प्रथमं श्रीऋषभप्रभोः स्तुतिमाह जगतीति अस्य व्याख्या हे प्रथमजनिततीर्थ etc. Ends.- ( text ) fol. I23 आत्मन्युद्धतरागे विशदतरलसज्ज्ञानलक्ष्मीर्यदीये यस्मिन् कल्पगुरूपप्रणयमुपगते स्वेषु वेश्मांगणेषु । यः पादाग्रेण 'मेरु'क्षितिधरमधुनो देवदेवं पुमांसो भीतत्राणेकतानं व्यसनशतविनाशाय तं वर्द्धमानं ॥२४॥ स्रग्धरानामच्छंदः 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy