________________
142.] Hymnology: Svetambara works
163 युग्मी ७ सत्रिदशो ८ भिषक् ९ सुरवरः कल्पे'ऽच्युते ।:] चक्रिराट् ११ 'सर्वार्थे' समता(ना) १२ ॥ स्त्रयोदश भवेन्नीतोव मा नां(ना)भिमूः
१३ ॥१॥ प्रथममत्र विदेहमहीतले
विमलवाहनभूपतिपुंगवः १। युसदनो 'विजया' हविमानगो २
जय (य)तीश तृतीयभवा(वेड)जितः ॥३॥२॥ Begins.- ( com.) fol. 1 ॥ ६॥ ॥ ॐ नमः ।।
आये भवे श्रीऋषभो विदेहधनसार्थवाहः १ ततो देवकुरुत्तरकुरुषु युगली २ 'सौधर्म कल्पे सुर ३ विदेहे महाबलराजा ४ तत 'ईशाने ललितांग- 10
नामा देवस्तत्र स्वयंप्रभा देवी पट्टराज्ञी etc. Ends.- ( text ) fol. 26
सप्तम्यां भुवि नारको २० मृगपति २१ स्तुर्यावनी नारकी २२
चक्री च प्रियमित्रकः २३ सुरवरः 'शुक्रे' २४ नृपो नंदनः २५। श्री पुष्पोत्तर[र]के' विमानकचरे श्री प्राणत स्वर्गगे नाकी २६ कीर्तितसप्तविंशतिभवो भूयाः स वीर(6) प्रिये २४ ॥२६॥
त्रिमिर्विशेषकं ॥ ई(इ)त्थं श्रीवृषभादिवीरचरमान् सार्वाश्चतुर्विशतिं
धर्मावाप्तिभवात् क्रमेण निखिलैः स्तुत्वा भषोत्कीर्तनैः । प्राप्तः श्रीगुरुसोमसुंदरगुणान् संसारकारागृहान्
मुक्ते मुक्तिरमाभिरामरमणीशाण्यहं प्रार्थये ॥ २८ (१२७) इति श्रीचतुर्विंशतिजिनधर्मावाप्तिभवाधनुक्रमभवोत्कीर्तनसंबंद्धस्तवनं ।। छ ॥ संवत् १५३२ वर्षे प्रथम अश्विन वदि १४ गुरौ आ०
विश्वनाथलिखितं संपूर्ण ॥ ॥ श्रीरस्तु ॥ ॥ - ( com.) fol. 2' 'प्राणत' कल्पगे 'पुष्पोत्तर'नाम्नि विमाने विंशतिसागरोपमस्थितिगीर्वाणः ॥ २६ ततः 'कुंडपुर नगरे सिद्धार्थपुत्रः श्रीवीरजिनः ॥२७॥ छ ॥ इति श्रीऋषभदेवप्रमुखचतुर्विशीतीजननायकसंक्षिप्तभववर्णन.
स्वरूपा(s)वचूर्णिणः ॥ छ ॥ ॥ Reference.- The text (v. 1-26) is published in Jaina-stotrasamuccaya on pp. 237-247.
30
___20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org