SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 141.] Hymnology: Svetambara works Author of the com. - Same as that of the text. Subject. Begins.- ( text ) fol. 1 27 A hymn having four meanings. It is an eulogy of any one Tirthankara, all the Tirthankaras, the Jaina canon and a god attached to the Jaina church. "" श्री तीर्थराजः पदपद्म सेवा हेवाकिदेवासुर किंनरेशः । व्याख्या | श्रीतीर्थराजः । श्रिया चतुस्त्रिंशदतिशयसमृद्धिरूपया । etc. Ends.~~( text ) fol. 1 ( श्रीतीर्थराजः etc.) गंभीरगीस्तारतरावरेण्य 21 (J. L. P.) प्रभावदाता ददतां शिवं वः ॥ १ ॥ - ( com. ) fol. rb ए६ ॥ ॐ नमः ॥ सिद्धं अई ॥ ९६० ॥ श्रीमत्पतीन् सर्वाननर्वाचीन चिन्मयान् । अद्वैत संविदे वंदे सान (नं) देन स्वचेतसा ॥ १ ॥ अधिकृत्य श्लेषमहं प्रकृतिप्रत्यय विभक्तिवचनाद्यं । एकमपि हि चतुर्धा विवृणोमि स्तुतिमिमां सुकृतां ॥ २ ॥ सा चेयं. This is followed by the first verse noted above and then we have : IS Jain Education International 161 Reference. The text along with its avacuri, Gujarati translation etc. is published on pp. 215 - 218 in my edition containing Caturviṁśati-jinānanda-stuti published in the Agamodaya Samiti Series No. 59 in A. D. 1929. ( com.) fol. 30 इह च श्रीतीर्थराजः पदपद्मसेवादेवाकित्वात् सम्यग्त्वं तारतरत्वात् स्वनिकायेषु वैशिष्ट्यं । अवरेम्ये प्रभावदतत्त्वाद् धार्मि- 20 काणां विघ्नसंघातविघातकत्वादिकं च देवासुर किंनरेश्वराणं प्रकाशितमिति स्तुत्यर्थः ॥ ४ ॥ छ ॥ श्री सोमती (ति) लकसरिः स्तुतिमित्येकामपि स्वयं रचितां ॥ विवृणोति स्म चतुर्द्धा श्लेषवशात् स्वपरहितकृताय ॥ १ ॥ इत्येक रूपस्तुतिचतुष्टयवृत्तिः समर्थितेति भद्रं ॥ छ ॥ S For Private & Personal Use Only 10 25 www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy