SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 132.1 Hymnology: Śvetämibaza works 153 S 10 IS Author.-- Kalyāņasāgara Sūri. He is the author of Godi-Pārśvá staka ( No. 135). He seems to be the author of Godigital ( No. 133), too. Subject. --- Eulogy of Lord Pārsva of Godi, a city, in various metres. Begins, --- fol. 6* जयति जगति चंद्रः पाव(श्व)नामा जिनेंद्रो विकचकमलपृष्टयानंदितामयमयः । अकलितमहिमोधस्तीर्णसंसारसिंधुभुजगकलितपादः पुण्यपीयूषपू(पु)टं(ष्टः)। मालिनीच्छंदः श्रीपाव 'गौडिका ख्यं भजन(त) भविगणे कल्पवृक्षं सुगोत्रं नानादेशेषु लब्ध्वा(ब्धा)तिशयमाहितताव्यद(१)वार सुमति । श्रीमंतं नीलरत्नाधिकतरवपुषं स्फारलावण्यशीलं मोहांधो(? भो)राद्रि(? शि)कुंभोद्भवममरनुतं पार्श्व यक्षार्चिताहि(हिं)॥२॥ अ(स्रग्धराछंदः Ends.--- fol. 6" स्तोत्रं पावजिनेश्वरस्य सततं ये प्राणिनो भावतः सदद्धया(5)पि पटंति हृद्यमनसस्तेषां गृहे संपदः। स्युनित्यस्थिरभावशोभनतरा धर्मार्थनिष्पादिका(:) कल्याणार्णवसूरिभिर्विरचितं मांगल्यमालाकरं ।। १०॥ शार्दूलविक्रीडितच्छंदः सदा धाये (य) चित्ते स्तबनननवयं भयहरं नरैनूनं सिद्धयै कुशलवनराजी धननिभं । अवंध्यं भक्तानां जिनगुणरतानां स्मृतिमतां समेषां भव्यानां प्रमुदकरणं कामितकरं ॥ ११॥ शिखि (ख)रिणीवृत्तम् इति श्रीगोडीगीतं Reference.-- Published in Prakaranaratnākara ( Vol. II, pp. 102 __103) published in A. D. 1876. 20 25 - 20 [ J. L. P.] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy