SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 10 15 20 25 30 134 Begins.--- ( rext ) fol. 12b Jaina Literature and Philosophy कल्याण मंदिरार etc. as in No. 81. ,, – ( com. ) fol. 12° ॥ ६० ॥ स्वयं चिकीर्षुकामः विघ्नविनिवृत्तये मंगलमाचरनाह || किलेति । संभाव्यते एषो (S) हं कविस्तस्य जगत्प्रसिद्धस्य जिनेश्वरस्य श्री पार्श्वनाथतीर्थकर परमदेवस्य अहिपद्मं चरणकमलं अभिवंद्य प्रणिपत्य संस्तवनं सम्यक स्तोत्रं करिष्ये । करिष्यामीत्यर्थः ॥ कथंभूतं अहिपनं ॥ कल्याणानां मांगल्यराशीनां मंदिरं निकेतनमित्यर्थः ॥ Ends. --- ( text ) fol. 20b 109. Jain Education International इत्थं समाहितधियो विधिवज्जिनेंद्र ! सांद्रत्पुलककंचुकितांग भागाः || स्वबिबनिर्मल सुखांबुजबद्धलक्ष्म्याः (क्ष्याः) ॥ ये संस्तवं तव विभो ! रचयंति भव्याः ॥ ४३ ॥ जननयनकुमुदचंद्रप्रभास्वराः स्वर्गसंपदो भुक्त्वा ॥ विगलितमलनिचया । अचिरान्मोक्षं प्रपद्यते ॥ ४४ ॥ इति श्री कुमुदचंद्राचार्यकृतं कल्याणमंदिरनामश्री पार्श्वदेवस्तवनं संपूर्णे || शुभं भवतु ॥ ( com. ) fol. 20b जनानां भव्यानां नयनान्येव कुमुदानि करवाणि तत्र चंद्रस्तस्यामंत्रणे । हे जननयनकुमुदचंद्र ! ते भव्याः स्वर्गसंपदो भुक्त्वा ॥ स्वर्गसाम्राज्यं परिमुज्य अचिरात् स्वल्पकालेन मोक्षं प्रपद्यते लभते ॥ areer: स्वर्गसंपदः ॥ प्रभास्वराः ॥ प्रकर्षेण भास्वराः देदीप्यमानाः ॥ कथंभूता भव्या ॥ विगलिताः मलानां निचया येषां ते ॥ ४४ ॥ छ ॥ छ ॥ छ ॥ इति श्रीकुमुदचंद्राचार्यकृतं कल्याणमंदिरनामश्री पार्श्वदेवस्तवनस्यावचूरिः समाप्ताः ॥ श्री ॥ २ ॥ श्री ॥ ॐ नमो भगवते श्रीपार्श्वनाथतीर्थ कराय ॥ छ ॥ N. B. -- For further details see No. 81. कल्याणमञ्जरी [ कल्याणमन्दिरस्तोत्रटीका ] No. 110 Size.- 92 in. by 4g in. Extent.---" 15-2=13 folios; I lines to a page ; 37 letters to a line, Kalyāṇamañjarī [ Kalyānamandirstotratika ] For Private & Personal Use Only 1132. 1887-91. www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy