________________
79.]
Hymnology: Śvetāmbara works
103
Ends.-( com. ) fol. 13 एवमनंतरोक्तप्रकारेण मदमन्मथदोषरहिताः स्तुता मया
सुरसहस्रमाहिताः ऋषयो महावीरगौतमादयः । पर्षदे जनताथै ददतु बोधि मम सिद्धिवसतिमुपदधतु । कुर्वत्विति ।। ७१ इति श्रीइसिमंडलस्तवत्तितः
किचित् संक्षिप्यावचूरिरलखि ॥ ॥ Reference.-- In Jinaratnakosa (Vol. I, p. 59) no additional Ms. is
noted. If it is really so, it enhances the value of this Ms.
s
-
कमलाष्टक
Kamalāstaka
741 (b). No. 78
1892-95. Extent. -- fol. ib. Description.- Complete ; II verses in all. For other details see
Nyāyāvatāra ( Vol. XVIII, pt. I, No. 19). Author.- Not mentioned. Subject.-- A lore ( vidyā ) named : Kamala'. A mantra of 10
___letters is alluded to. Begins.-- fol. I ॥ ६ ॥
आद्य प्रणवः ततः श्रीमायाकामाक्षरं तथा। महालक्ष्म्यै नमश्चांते । मंत्रोऽयं दशसंज्ञकः॥१॥ प्रत्यग्रशुद्धकुसुमैः संज्ञकैः पीतवर्णकैः ।
लक्ष्यजापेन संसिद्धेः स स्यात् कोटीश्वरो धनी ॥२॥ etc. Ends.-- fol. "
एतेषां 'कमला'विद्या न देया(5)कुलजे शवे । कृतघ्ने जरासंकीणे कुत्सिते भक्तिवजिते ॥ १० ॥ न कस्याप्यथ मंत्रोऽयं । कथनीयो विपश्चिता। यशोधर्मविहीनस्य । सर्वदा भूतिमिच्छता ॥ ११ ॥ इति कमलाष्टक॥
25
कलिकुण्डपार्श्वस्तुति [कलिकुण्डगीत] No. 79
Kalikunda-Parsva-stuti [ Kalikundagita]
1406 (10). 1891-95.
30
Extent.-- fol. 7' to fol. 79.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org