SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy +4 न मे को(s)प्यभिमानो(S)स्ति न मे पंडितमानिता। न कला न च चातुर्य मंदमेधो(s)स्मि सर्वथा ।। १३ ॥ दीपिकायाः स्वभावेन प्रशस्तिनिर्मिता मया । क्ष(ण)णं तदत्र नो चिंत्यं नापमान्यो ह्ययं जनः॥ १४ ॥ न चात्मीया मतिः क्वापि प्रयुक्ता(ड)स्त्यत्र केवलं । संक्षिप्य वृत्तेरेवायं सूत्रार्थों लिखितो(s)स्त्यहो ॥१५॥ अन्यथा(s)हं जह(ड)प्रायो वृत्तिं कर्तुं कुतः क्षमः । किं नाम पंगुरारोढुं शक्तः स्यान्मेरु'मूर्द्धनि ।।१६ ॥ व्याख्यानवृत्तिमध्यस्थं नियुक्तरपसार्य च । मूलसूत्रेण संयुक्ता पुस्तके च निवेशिता ॥ १७ ॥ मया सदाचारपरायणेन जिनाज्ञया संयमपालनेन । यदर्जि पुण्यं सुकृतानुबन्धि तेनास्तु लोको जिनधर्मरक्तः ॥१८॥ धर्मोपदेशे(?श)दानेन दीपिकालिखनेन च । सुखीभवतु लोको(5)यं तेन पुण्येन भूयसा ॥१९ ।। यदर्जितं मया पुण्यं 'विमलाचल'यात्रया। 'उज्जयते' च श्रीनेमेः पदपङ्कजसेवया ॥२०॥ तेन पुण्येन मे भूयात् बोधिलाभो भवे २। यतः सम्यक(त्व)संप्राप्तिर्विना पुण्यैर्न लभ्यते ॥२१॥ श्रीमत् खरतरगच्छे श्रीमज्जिनदेवसूरिसाम्राज्ये । श्रीभुवनसोमसद्गुरुशिष्यैः श्रीसाधुरंगाख्यैः ।। २२ ॥ लब्धोपाध्यायपदैः कुशलेनारोपिता प्रमाणपदं । आचंद्रार्क नंदतु गीतार्थैर्वाच्यमानेयं ॥२३॥ विनीतविन(न)येनेयं धर्मसुंदरसाधुना । लिखिता प्रथमादर्श वाचनाय स्वपुस्तके ॥२४॥ इति प्रशस्तिः शुभं भवतुः ॥ श्रीरस्तु । सूत्रकृताङ्गसूत्र दीपिकासहित Sūtrakrtāngasūtra with Dipikā 904. 1892-95. No.45 Size:--101 in. by 41 in. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018036
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy