SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ . 44.1 II. 11 Angas Ends.- (text) fol. 213" इच्छामि णं भंते तुब्भाणं अंतिए चाउज्जामाओ धम्माओ पंचमहत्वतियं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरं(रि)त्तए अहासहं देवाणुप्पिया मा पडिबंधं करेहि ततेणं से उदए पेढालपुत्ते समणस्स भगघओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहत्वइयं सपडि कमणं धम्म उवसंपज्जित्ताणं विहरति त्ति बेमि नालिं(लं)दियज्झयणं सम्मत्तं । ,, -(com.) fol. 231* इह व्याख्यानं सर्वे सुगमं विशेषतस्तु वृह(दोवृत्तितो(s) बसेयमिति । समाप्ता चेयं द्वितीयांगस्य दीपिका ॥ जयति जिनशासनमिदं परतीर्थिकतिमिरजालवरतरणिं ।' भवजलधियानपात्रं पात्रं स(ज)ज्ञानरत्नानां ॥१॥ यस्य जिनेदाः(द्राः) शासनपानीयपथाश्वरत्नमारुह्य । कुशलेन केन चापुर्भवजलमुल्यं (ल्लं)घ्य शिवनगरं ॥२॥ स जयति वीरजिनेंद्रस्त्रिभुवनचूडामाणः कृतो(द्योतः । कुसुदोल्लासं कुर्वन पदनखसूर्याशुभिर्विततैः ॥३॥ वर्द्धमानजिनो जीयात् जगदानन्ददायकः । द्वादशांगी विधातारो जयंतु च गणाधिपाः ॥४॥ जयंतु गुरवः पूज्या ये सदा मयि वत्थ(स)लाः। परोपकारप्रवणाः जयंतु स्वज(सज्ज)ना अपि॥५॥ श्रीजिनदेवसूरीणामादेशेन चिरायुषां। उपजीव्य बृहद्वृत्तिं कृत्वा नामांतरं पुनः ।। ६॥ श्रीसाधुरंगोपाध्यायैर्द्वितीयांगस्य दीपिका। संक्षेपरुचिजीवानां हिताय सुखबोधिनी॥७॥ लिलिखे 'घरलू'ग्रामे निधिनन्दशरैकके १५९९ । पत्थ(स)रे कार्तिके मासि चतुमासकपर्वणि ॥८॥ त्रिभिः संबंध: ज्ञान(दर्शन)चारित्ररलत्रितयदीपिका। मिथ्यात्वध्वांतावध्वंसदीपिकेयं समर्थिता ॥९॥ मनोमत्सरमुत्सृज्यादृत्य सौजन्यमुत्तमं । व्यापार्या वाचनीया च विधायानुग्रहं मयि ॥१०॥ लिखता लिखितं किंचिद्यदित्यनाधिभरता विधाय सम्यग् तत्सर्वं वाचनीयं विवेकिभिः ॥११॥ स्तोकाः कर्पूरतरव(:) स्तोकाश्च मणिभूमयः । परोपकारप्रवणा(6) स्तोकाः प्रायेण सज्जनाः ॥१२॥ 1-3 These vertical strokes glven in these as well as in the following verses are wanting in the Ms. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018036
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy