________________
176
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection
Closing
रारूढ़ो गरूड़ नवीनजल दश्यामो हरिः पातु वः ॥१॥ पूर्वाचार्यप्रसादेन विदित्त्वा शब्दविस्ताम् ।। क्रयते शाश्वते नायमनार्थसमुच्चयः ।।२।। फुटार्थपदविन्यासः शिशूनां प्रतिपत्तये ॥ तोऽयं न प्रबुद्धानामतः क्षाम्यन्तुसूरयः ।।३।। "ज्ञानार्थ पज्ञानां सन्तोषार्थ विजानताम् ।। प्रमो मम न तु ज्ञानबलगवितचेतसाम् ।।४॥ निषेधवाक्यभूषायां जिज्ञासायां मतं खलु ॥ विस्तारेगितावूरी निर्दिष्ट उररी तथा ।। कास्ये शीघ्रोभयाभिन्न समीपे क्षुभितोमतः ।। चश्नावधारणानुज्ञाऽनुनयेषु मतं ननु ।।
[ इतोऽग्रे पाठभङ्गः ] 935/24699 मातकाकौमुदी
।। श्री गणेशाय नमः ॥
Opening:
वर्णैः पञ्चशता स्वादिविभक्त याप्तविग्रहा ।। वाक् प्रसादाय मे भूयान्मातृका विश्वमातृका ।।१।। वर्णनिबन्धमालोक्य समुद्धृत्याऽऽगमान्तरात् ।। वर्णाभिधानं विदधे श्रीविनायकशर्मणा ।।२।। ॐ ॐकारो ध्रुवस्तारस्त्रिमात्रो वर्तुलस्त्रिकः ॥ वेदादिः प्रणवः पञ्चदैवतश्च त्रिदैवतः ॥३।।
Clossing:
शा: शंखकस्त्रिाधाकस्थो मन्मथः कुसुमायुधः ।। कामरूपः कामरूपी सौख्यदाता शुचिर्वकः ।।
( इतोऽग्रे पाठविच्छित्तिः ) 970/24472 रत्नपरीक्षा
Openingi
॥६०।। अथ रत्नपरीक्षा ।।
तुला पुरुषादिकं दत्त्वा रत्नभेद दिदृक्षया चक्र वंशेश्वरः श्रीमान्विचित्रां रत्नदीपिकाम् ॥१॥ निर्मथ्यान्य शैलेन नवरत्नमिहोद्धृतम् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org