________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. VI ( Appendix)
Closing
Opening
Closing
Opening
Jain Education International
तद्धितोऽरणादिः तदहित् तस्मै प्ररणादिप्रत्ययाय हितः ताभ्यः प्रकृतिवृत्तिभ्यो हितो तद्धितः । प्रादिर्यस्यासौ अरणादिः । उपगता मौर्यस्यासौ उपगुः । गोश्वते ह० उपगोरपत्य उपगवः ।
दोरप्राणिन इत्यप् वावः । तालस्य विकारः अनेन श्रनेन धातुभिश्च ततो लुप् । तालस्थ विकारो दोरप्राणिन इत्यनेन मयट् त्रपुः पत्रपुञ्च जतुश्चतत्तस्माम् । ५१ ष ११ अन ११ व ११ विकारे परसिद्ध एवं नित्यत्वात् स्वयंभू इत्यवादेशं वाधित्वा षोठार्थवचनं ॥ छ ॥
912/23753 षटकारकादिविवेचनसंग्रह
|| श्री सीतारामाभ्यां नमः ॥
ध्यात्वा स्वीयगुरोरंध्रीः नत्त्वा च यदुनन्दनम् ॥ क्रियते शिशुबोधार्थ कारकादेः विवेचनम् ॥ १ ॥
॥ अथ षट्कारकारिण निरूप्यन्ते ॥ किं तावत् कारकत्त्वं क्रिया प्रन्वयित्वंका, रकत्व यस्य क्रियायां साक्षात्सम्बन्धेन यत्तदेव कारकत्वमित्यर्थः । तच्च षड्विधम् ।
कर्ता कर्म च करणं सम्प्रदानं तथैव च ॥
अपादानधिकरणमित्याहुः कारकारिण पट् || १॥
175
क्रिया पर क्रियापरेषु वा भगवदाराधकः श्रेणः, गवां गोषु वा कृष्णा गौः सम्पन्नक्षीरा नृणां नृषु ब्राह्मणः श्रेष्ठः, छात्राणां छात्रेषु वा मैत्रः पटुः । कृत्ययोगे वा षष्ठी । रामस्य रामेण वा गन्तव्यालंकास्वाम्यादि योगे षष्ठी सप्तम्यौ । गवां गोषु वा स्वामीरधिपतिरित्यादि क्रिया चेत् क्रिया लक्ष्या तत्रापि सप्तम्यपि खादतिरामो वनमगात् मध्या च मतिना चेत्यलं कारकोपारक विवेकसंक्षेपः ॥
मन्दानामुपकाराय तुष्टये विदुषामपि ।।
पुराणोक्ती: समादाय नवीनः संग्रहः कृतः ॥ १ ॥
॥ श्री रामः ॥ श्री रामः ॥
920/24804 अनेकार्थसमुच्चय
·
॥ श्री गनपतये नमः ॥
पाकोत्तीर्ण सुवर्णरूचिरच्छायं वसानोम्बरं भास्वत्कौस्तुभ कान्ति परिभ्र जिष्णुवक्षस्थलः ॥ शंखं चक्रमसिं गदामविरतं विभ्रच्चतुर्भिः करै
For Private & Personal Use Only
www.jainelibrary.org