________________
160
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur-Collection
तदा सर्वगुणज्ञानं चैतन्यं च मतिर्भवेत् ।। (३) ___ॐ ॐ सृत्युकोह जहं ॐ हसोहं हंस : इति शिखाछेदनमन्त्रः । ॐ ब्रह्मसूत्र एवं कर्ममोक्षणाय नारायणाय स्वाहा ।
इति श्रीमत्सं (श) कराचार्य विरचितायां सप्तसूत्रोपनिषत् सम्पूर्ण ।
॥सवत १७७३ वर्षे भाद्रवा वदि ११ भृगु । लीषतं देव गंगारामसुत गीरधर शुभं भवतु : कल्याणमस्तुः । श्रीरस्तु ।। कल्याणमस्तु ।।
Colopho: Post-Colophonic
226/23714 हस्तामलक सटीक
Opening
श्री शंकराचार्य उवाच ॥ कस्त्वं शिशोः कस्य कुतोसि गता किं नाम ते त्वं कुत प्रागतोसि ॥ एतद्वद त्वं मम सुप्रसिद्ध मत्तीतये प्रीति विवर्धनोसि ॥१॥
टीका
श्री सच्चिदानन्दाय नमः । कस्त्वमिति स्पष्टः ।।१॥ नाहमिति स्पष्टः ॥२॥ निमित्तमिति । मन प्रादीनां मनोबुद्धिचित्ताहंकाराणां चतुमिन्त: करणानां तथा चक्षुरादीनां चक्षुत्वक् श्रोत्ररसनघ्राणानां पञ्चबुद्धीन्द्रियाणां वाक्पाणिपायूपस्थाना पचकर्मेन्द्रियाणां प्रवृत्ती स्वस्वव्यापारे निमित्त हेतुर्थः सोहमात्मेति सम्बन्धः । नित्योपलब्धिस्वरूप यस्य तथोक्तः । दृष्टान्तमाह । रविरादित्यो यथा येन प्रकारेण प्रकाशकत्वेन लोकानां चेष्टायां परिस्पदे निमित्त यथाधिष्ठ'तृत्वेन निमित्त सोहमात्मेत्यर्थः। इयं दृष्टिरात्मज्ञानोपायत्वेन दर्शिता। वस्तुतस्तु निराकृता अखिला निरवशेषा उपाधय बुद्धयादिलक्षणा यस्य स तथोक्तः। अतएव प्राकाशकल्पः आकाशवद्विशुद्धो यः सोहमात्मेति । यथा विशुद्ध पाकाशे सह सवाभ्रमंडलं भूत्वा वलीयते तद्वदात्मनीदमखिलमिति भावः । ३।।
CLOSING
उपाधौ यथा भेदतासन्मणीनां तथा भेदता बुद्धि भेदेपि तेषु॥ यथा चन्द्रकाणां जले चंचलत्वं तथा चंचलत्वं तवापीह विष्णो ॥१४॥ ॥इति श्री हस्तामलकमूलं समाप्तम् ।। श्री: ॥
टीका
व्युत्पादितमर्थमुपसहरति । उपाधाविति । यथा सन्मणीनां शुद्धस्फटिक मणीनामुपायो सति भेदिता लोहितापीति कृष्णहरितादि भेदः। उपाधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org