SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. IV (Appendix ) 1403 2292 प्रश्नोत्तरकाव्यम् Opening सस्नेहमुत्सङ्ग निवेशितोम्बया, वक्षोक्ष वि........ शीष गणेशः खलु शङ्कया कया, विद्वन्वद पृच्छयते मया ॥१॥ उत्तरम्-- कुम्भावुभावपि ममाङ्कगतस्य मातु-, लग्नाववश्यमिव वक्षसि शैशवे सः ।। शङ्कासमाकुलितचित्तमिभाननः स्वौ, कुम्भौ करेण झटिति स्पृशतिस्म तेन ।।२।। कुड्येषु कार्तस्वर मन्दिराणां, मुख्य प्रतिबिम्बतानाम् ।। वक्राण्यपश्यन्वपुषां निजानां नाङ्गानि नाद्यावसरे किमेतत् ॥६४।। Closing उत्तरम् ताः शारदेन्दुमपाण्डुवक्त्राः कायेन चामीकरतुल्यभासः ।। तस्मादिमाः काञ्चनभित्तिभागे, वक्राण्यपश्यन्नहिशेषमङ्गम् ॥६५।। Post-Colophonic ॥श्रीः।। सं. १७२६ वर्षे माघ मासे कृष्णे पञ्चम्यां शनिवासरे लि० जती मनोहरेण लिखितमिदं पुस्तकम् ॥ Opening 2293 प्रश्नोत्तरकषष्टिशतकम् क्रमनखदशको दीपदीप्तिप्रतान-, देशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् ॥ पृथगिव विदिशं तं. पार्श्वमानम्य सम्यक्, कतिचिदबुधबुद्ध्यै वच्म्यहं प्रश्नभेदान् ।।१।। श्रीशान्तिस्तनुतां सुखानि सततं श्रीः शाश्वतीश्चादरात् नव्यग्रन्थविधानतत्परपरप्रज्ञावतां धीमताम् ॥ सर्वप्राणिगणस्य चाद्भुतगुणे : वृन्दमध्याग्रणी, मेघानामघदुःखहारि सुखक [द्यः] पुष्करावर्त्तवत् ॥१॥ जिनवल्लभसूरीन्द्रो गणे खरतरे प्रभुः ।। प्रश्नोत्तरषष्टिशतग्रन्थं जग्रन्थ सत्पथ: ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018016
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 4
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy