SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) सन्ति ग्रन्था बहुतरा दुर्बोधाः शब्दविस्तराः ॥२॥ ग्रन्थोऽयं बालबोधार्थ : सुबोध: शब्दविस्तरः । Post-Colophonic OPENING CLOSING CLOSING CLOSING COLOPHON Post-Colopohnic Jain Education International सुखबोधः कृतो ग्रंथः शालिवाहनजन्मतः । सम्वत्सरे विक्रमाख्ये नेत्रनेत्रांगभूमिते ||३२३॥ शाके रसाब्धिसप्तदो १९४६ तारणाब्दे च कार्तिके । सुखदोवमिमं ग्रन्थ तर्पणार्थं सुलेखितम् ॥१॥ लिषि । सदारामस्यात्मार्थे सं० १८८६ सा० ब्द १० 8181. जातकामृतप्रकाशः श्रीगणेशाय नमः । सं० १५१३ शक १३७८ प्राषाढ कृष्ण १२ घटी ६६४ भरणी सुकर्मा २४ | ४२ सोमवासर तत्र मिथुनसंक्रान्तेस्तृतीयदिवसे स्फुटो रविः २२२२४५४४४ अयनांशाः १४।१८ सायनोर्कः २।१७७२ श्रस्मात्सूर्य सिद्धान्तोक्तप्रकारेण ग्रहोदयेत्यादिनानीतं चराद्ध ११५६ दिनाद्ध १७।२ निशाद्ध १३।३............ क्रांतिसौम्यास्वमिह परमापक्रमे दक्षिणारणमिति । परमापक्रमप्रमाणमुक्तं सिद्धान्ते परमापक्रमज्या तु सप्तरंध्रगुणेंदवः । १३८७ तद्गुणा ज्या त्रिजीवाप्ता तच्चापक्रांतिरुच्यते ॥ इत्यनेन परमापक्रमज्या चापीकृता ॥ 8194. द्वादशभावक्रमः श्रीगणेशाय नमः | अथ द्वादशभावानां विचारः क्रियते ॥ गरणाधीशं गुरु देवीं नत्वा रविमुखान् ग्रहान् । वक्ष्ये शास्त्रानुसारेण भावानां लेखनक्रमम् ।।१। 171 एवं ग्रहस्वरूपं राशिस्वरूपं विचार्य बुद्धिमद्भिर्लेखनीयम् । व्ययभावे स्थितो यो ग्रहस्तस्य राशिफलं भावफलं भावेशफलं च लेखनीयम् । इति द्वादशभावस्य लिखानुक्रमं ॥ श्रीविक्रमाद्रिमुनीं १९७० [ सं ]मिते शुचो सिते पंचमिताकुंवारे श्रीका, नजित्सूनुत्रिविक्रमेण भावक्रमोऽयं लिखितः सुखार्थः ॥१॥ श्रीः ॥ इति श्रीभट्टका नजितात्मजत्रिविक्रमेण कल्पितं भावानुक्रमं संपूर्णम् ॥ सम्वत् १६७० वर्षे प्राषाढ़ प्रथम शुदि ५ रविवासरे उपाध्यायश्रीज्ञानमे शेरन्तेवासी सुमतिमेरुः तच्छिष्येन कृत्स्वात्मार्थे कल्पयित्वा लिखितं ॥श्रीरस्तु ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy