________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
सन्ति ग्रन्था बहुतरा दुर्बोधाः शब्दविस्तराः ॥२॥ ग्रन्थोऽयं बालबोधार्थ : सुबोध: शब्दविस्तरः ।
Post-Colophonic
OPENING
CLOSING
CLOSING
CLOSING
COLOPHON
Post-Colopohnic
Jain Education International
सुखबोधः कृतो ग्रंथः शालिवाहनजन्मतः । सम्वत्सरे विक्रमाख्ये नेत्रनेत्रांगभूमिते ||३२३॥
शाके रसाब्धिसप्तदो १९४६ तारणाब्दे च कार्तिके । सुखदोवमिमं ग्रन्थ तर्पणार्थं सुलेखितम् ॥१॥
लिषि । सदारामस्यात्मार्थे सं० १८८६ सा० ब्द १०
8181. जातकामृतप्रकाशः श्रीगणेशाय नमः ।
सं० १५१३ शक १३७८ प्राषाढ कृष्ण १२ घटी ६६४ भरणी
सुकर्मा २४ | ४२ सोमवासर तत्र मिथुनसंक्रान्तेस्तृतीयदिवसे स्फुटो रविः २२२२४५४४४ अयनांशाः १४।१८ सायनोर्कः २।१७७२ श्रस्मात्सूर्य सिद्धान्तोक्तप्रकारेण ग्रहोदयेत्यादिनानीतं चराद्ध ११५६ दिनाद्ध १७।२ निशाद्ध १३।३............
क्रांतिसौम्यास्वमिह परमापक्रमे दक्षिणारणमिति ।
परमापक्रमप्रमाणमुक्तं सिद्धान्ते
परमापक्रमज्या तु सप्तरंध्रगुणेंदवः ।
१३८७ तद्गुणा ज्या त्रिजीवाप्ता तच्चापक्रांतिरुच्यते ॥ इत्यनेन परमापक्रमज्या चापीकृता ॥
8194. द्वादशभावक्रमः
श्रीगणेशाय नमः |
अथ द्वादशभावानां विचारः क्रियते ॥
गरणाधीशं गुरु देवीं नत्वा रविमुखान् ग्रहान् । वक्ष्ये शास्त्रानुसारेण भावानां लेखनक्रमम् ।।१।
171
एवं ग्रहस्वरूपं राशिस्वरूपं विचार्य बुद्धिमद्भिर्लेखनीयम् । व्ययभावे स्थितो यो ग्रहस्तस्य राशिफलं भावफलं भावेशफलं च लेखनीयम् । इति द्वादशभावस्य लिखानुक्रमं ॥
श्रीविक्रमाद्रिमुनीं १९७० [ सं ]मिते शुचो सिते पंचमिताकुंवारे श्रीका, नजित्सूनुत्रिविक्रमेण भावक्रमोऽयं लिखितः सुखार्थः ॥१॥ श्रीः ॥ इति श्रीभट्टका नजितात्मजत्रिविक्रमेण कल्पितं भावानुक्रमं संपूर्णम् ॥
सम्वत् १६७० वर्षे प्राषाढ़ प्रथम शुदि ५ रविवासरे उपाध्यायश्रीज्ञानमे शेरन्तेवासी सुमतिमेरुः तच्छिष्येन कृत्स्वात्मार्थे कल्पयित्वा लिखितं ॥श्रीरस्तु ॥
For Private & Personal Use Only
www.jainelibrary.org